________________
आयादिनिर्णयो नाम षड्विंशोऽध्यायः ।
मेरेकाधिक सङ्ख्या शरावस्येव चाकृतिः । प्रथमे कोष्टके रूपमन्तं यावच्च पार्श्वयोः ॥ ६२ ॥ आसनोर्ध्वस्थयोर्न्यस्येन्मध्ये सङ्कलितं पृथक् । तस्मिन्निष्टत्रिकल्पानां सख्या स्यादन्त्यवक्तिगा ॥ ६३ ॥ खण्डमेरुं तु विन्यस्थेत् तद्वदेवैकपार्श्वतः । वृद्धैः कोष्ठकैस्तत्राप्यङ्काः प्राग्वत् फलं तथा ।। ६४ । अथापरः खण्डमेरुः कोष्ठांस्तत्रेष्टसङख्यया । कृत्वैकापचितान् वामविभगापचितानयः ॥ ६५ ॥
एकाद्येकोत्तरानङ्कानाद्यपङ्क्तौ निवेशयेत् । अन्यासु पङ्क्तित्रामान्तं शून्या (न्याना) द्येषु कल्पयेत् ।। ६६ ।।
द्वितीयेषु च कोष्ठेषु तासामेकैकमावयेत् ( 2 ) | द्वितीयायां तृतीयादिकोष्ठकेषु यथाक्रमम् || ६७ ॥
विकर्णयोगजानन्यान्वधोयोगसंभवान् ।
फलं विकर्णयोगोत्थमेकस्मिन् परिकल्पयेत् ॥ ६८ ॥ एकाधिकानभीष्टायाः सङ्ख्यायास्तिर्यगालिखेत् । कोठा (कांच air) रूपादींस्तन्मध्ये द्विगुणोत्तरान् ॥ ६९ ॥ एकोनं पृष्ठतस्तेषामेकं द्विगुणमग्रतः । नातिक्रामेत् परां सङ्ख्यां पताकाछन्द उच्यते ॥ ७० ॥ तद्विनेष्टाद्यगा सङ्ख्येत्येकाद्यैस्तैस्ततो गृहे । न्यस्ताङ्कसङ्ख्याः सङ्ख्याः स्युरलिन्दाद्यैः प्रकल्पिताः ॥ ७१ ॥ एकैकमिष्टस्थानेषु लिखेत् सैकेष्वतः परम् । अन्त्या (?) ने पूर्वपूर्वयुक्तेनायोजयेत् परम् || ७२ ||
अन्त्यादारभ्य तद्वनावेकायेषु ( ? ) च पर्ययात् । अलिन्दादिषु यत्र स्यात् सङ्ख्या सूचीं तु तां विदुः ॥ उद्दिष्टे स्थापयेत् सङ्ख्यामुद्दिष्टां सम्भ (वे? जे )च्च ताम् । दलयेद् रूपयुक्तां तु दलयेन्नाम सम्भवेत् (१) ॥ ७४ ॥
१४७
१. ‘सा’, २, ‘म्', ३. 'द्वातपूर्व पू', ४. 'भ' ख. पाठः ।
3
"Aho Shrut Gyanam"