________________
१४६
समराङ्गणसूत्रधारे
हितोऽशकश्च तद्वेश्म भर्तुः शुभफलप्रदम् ।
आयो व्ययश्च योनित्वं ताराय भवनांशकाः ॥ ४९ ॥ गृहनामेति चिन्त्यानि करणानि गृहस्य पत्। त्रिभिः शुभैः शुभं वेश्म द्वाभ्यामेकेन चाशुभम् ।। ५० । करणैश्चतुराद्यैस्तु शुभैरविशुभं भवेत् ।
न समायव्ययं वेश्म नाव्ययं नाधिकव्ययम् ॥ ५१ ॥ न द्वितीयांशमसदृज्योनिभं च न कारयेत् । भर्तृतुल्याभिधानं च गृहं दूरात् परित्यजेत् ।। ५२ ।।
समसप्तकमेक तृतीयैकादशं तथा । चतुर्थदशकं चेति कर्तव्यं मन्दिरं सदा ॥ ५३ ॥ षट्कोष्ठकं त्रिकोणं च वद्विदर्श तथा । षट्कोष्ठके मृर्तिदैन्यं त्रियोगश्च भवेद् गृहे || ५४ || त्रिकोणे वसतां दुःखं वैधव्यं च प्रजायते । fairs पुत्रपौत्रगुरुः ।। ५५ ।। हृतेsभिः क्षेत्रफले नेत्रशिभाजिते । शेषं जीवितमेतस्मिन् पञ्च भवेन्मृतिः ॥ ५६ ॥ सभुजं सहनदास खण्ड संयुतम् । आयामतः पृथुत्वाचमानं कृत्वा विभाजयेत् ॥ ५७ ॥ सर्वतः शोधितं वास्तु यच सम्यहमितं भवेत् । स्वामिनस्तद् भवेद् धन्यं स्थपतेव यशस्करम् ॥ ५८ ॥ अर्चितं वर्धते वास्तु नारीभिः पशुभिर्नरैः । कर्धनधान्यैव मदेस्तु महोत्सवः ॥ ५९ ॥ मेरु खण्डमेरुश्च पताका सूचिका तथा । उद्दिष्टं नष्टमिति पद् छन्दांसीह प्रचक्षते ॥ ६० ॥ एकाकोत्तरान् कोष्ठान् विन्यसेदिच्छयात्मनः । आद्यादारभ्य तदवृद्धिर्यथा स्यात् पार्श्वयोः समम् ॥ ६१ ॥
१. 'नव्यांश', २. 'तू', ३. 'शे', ४. 'र्यशसोत्स' ख. पाठः ।
"Aho Shrut Gyanam"