________________
आयादिनिर्णयो नाम पड्विंशोऽध्यायः । न कुर्यात तद्धि शून्यं स्यान्न च वृद्धिर्भवेत प्रभोः । न दक्षिणमुखं कुम्भमृगधन्विस्थिते रवो ॥ ९॥ कुर्वीत निष्फलं तत् स्यान्नृपदण्डवधादिकृत् । न मीनऋषमेपस्थे कुर्वीत प्राङ्मुखं रवौ ॥ १० ॥ तद् धनन्नं कलिक्षुद्रराजचौरार्तिकृद् यतः। रवौ मिथुनसिंहस्थे न कर्किस्थेऽप्युदङमुखम् ॥ ११ ॥ कुर्यात् तद्धि दरिद्रत्वं दद्याच्चरणदासताम् । आयव्ययांशकाणि प्रवक्ष्यामोऽथ वेश्मनाम् ।। १२ ।। गृहमानवशात् सम्यक् कर्तुः स्थानवलावलम् । नगरे वा पुरादौ वा दण्डैर्यानं विधीयते ॥ १३ ॥ तदलाभे करैः कार्य सम्यगायविशुद्धये । यत्र हस्तैर्मितिः क्षेत्रे तत्रायो हस्तसंश्रितः ॥ १४ ॥ क्षेत्रालामे तु तत्रैव ग्राह्यः स स्यादिदाङ्गुले (?)। अगुलेस्तु मिते क्षेत्रे सोऽगुलैस्तदलाभतः ॥ १५ ॥ पादैर्वाथ यवैर्वापि ग्राह्यः क्षेत्रानुसारतः । गृहेषु कर्महस्तेन मानं स्वामिकरेण वा ।। १६ ॥ देवतानां तु धिष्ण्येषु कर्महस्तेन केवलम् । देयं हन्यात् पृथुत्वेन हरेद् भागं ततोऽटभिः ॥ १७ ॥ यच्छेषमायं तं विद्याच्छास्त्रदृष्टं ध्वजादिकम् । ध्वजो धृमोऽथ सिंहश्च श्वा वृपः खरकुञ्जरी ॥ १८ ॥ ध्वाक्षश्चेति त उद्दिष्टाः प्राच्याद्यासु प्रदक्षिणम् । अन्योन्याभिमुखास्ते च कामं स्वच्छन्दचारिणः ॥ १९ ॥ प्राचार्यः समुदिष्टा आयद्धिविधायकाः ।। वृषसिंहगजाः शस्ताः प्रासादपुरवेश्मसु ॥ २० ॥ ध्वजेऽर्थलाभः सन्तापो धूमे भोगो मृगाधिपे । कलिः शुनि धनं धान्यं वृषे स्त्रीदूपणं खरे ॥ २१॥
1. 'दक्षिणाभिमु', २. 'चापस्थि' ख. पाठः । ३. 'रामिकृ' क. पाठः । ४. 'च' ख. पादः।
"Aho Shrut Gyanam"