________________
१४२
समराङ्गणसूत्रधारे इत्थं चतुःशालमुखानि वेश्मान्युक्तानि यावद्दशशालमत्र । शालाप्रभेदेन मिथो भिषङ्गात् सङ्ख्या च तेपामुदिता यथावत् ॥ १६४ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
समस्तगृहागां सख्याकथनं नाम पञ्चविंशोऽध्यायः ॥
अथ आयादिनिर्णयो नाम पड्विंशोऽध्यायः ।
इदानीमभिधास्यामः सूत्रपातविधेः क्रमम् । शस्ते मासि सिते पक्षे विदध्यात् तं शुभेऽहनि ॥ १ ॥ चैत्रे शोकाकुलो भर्ता वैशाखे च धनान्वितः। ज्येष्ठे गृही विपद्येत नश्यन्ति पशवः शुचौं ॥ २ ॥ श्रावणे धनवृद्धिः स्यान्नभस्ये न वसेद गृहे । कलहश्चाश्विने मासि भृत्या नश्यन्ति कार्तिके ।। ३ ।। मार्गशीर्षे धनप्राप्तिः सहस्ये कामसम्पदः । माघे वह्निभयं चैव फाल्गुने श्रीरनुत्तमा ॥ ४ ॥ द्वितीया पञ्चमी मुख्या सप्तमी नवमी तथा । एकादशीत्रयोद(श्यस्तिश्यो तिथयः स्युः शुभावहाः ।। ५ ॥ चन्द्रताराबलं भर्तुरनुकूलं च शस्यते | श्यं हि सूत्रपाताख्या क्रिया प्रासादकर्मणि ॥ ६ ॥ कार्या पुरनिवेशे च प्रारम्भे भवनस्य च । शिलानिवेशने द्वारस्तम्भोच्छायादिकेषु च ।। ७ ।। आद्रियेत सिते पक्षे शोभने लग्न एव हि । रवी कन्यातुलालिस्थे गृहं वरुणदिङ्मुखम् ।। ८ ।। १. 'विक्र', २. 'र्ता स्याद् वैशाने ध', ३. 'भयं विद्यात् फा, ख. पाठः ।
"Aho Shrut.Gyanam"