________________
एकशाललक्षणफलादि नाम त्रयोविंशोऽध्यायः । १२३ वर्धमानं तदा तत् स्यात् स्वामिलक्ष्मीविवर्धनम् । क्रूरं युक्तं द्वितीयेन मुखालिन्देन मन्दिरम् ॥ १६ ॥ करालं तद विजानीयाद भर्ता तस्य विनश्यति ।। अलिन्देन द्वितीयेन धनदं योजितं पुनः ॥१७॥ सुनाभं तद् भवेत् तस्मिन् पशून् पुत्रानवाप्नुयात् । आक्रन्दस्य पुरोभागे यद्यलिन्दः कृतोऽपरः ॥ १८ ॥ ध्वाङ्क्षसंज्ञं गृहं तज्ज्ञा निन्दितं प्रवदन्ति तत् । द्वितीयालिन्दघटना विजयस्य मुखे यदि ॥ १९ ॥ तत् समृद्धमिति ख्यातं गृहं स्यात् पुण्यकर्मणाम् । यान्युक्तानि ध्रुवादीनि पूर्ववेश्मानि षोडश ॥ २० ॥ शालाविभागं ज्ञात्वैपां तिर्यक् पड् दारु विन्यसेत् । षोडशान्ये च भेदाः स्युः संज्ञाश्चैषामनुक्रमात् ॥ २१ ॥ सुन्दरं वरदं भद्रं प्रमोदं विमुखं शिवम् । सर्वलामं विशालं च विलक्षमशुभं वजम् ॥ २२ ॥ उद्द्योतं भीषणं शून्यमजितं कुलनन्दनम् । नामभिर्वेश्मनामेषां गुणदोषान् प्रकल्पयेत् ॥ २३ ॥ यथार्थनामान्येतानि यस्मात् प्रोक्तान्यविस्तरात् । एभ्य एवापराणि स्युर्वेश्मान्यन्यानि पोडश ॥ २४ ॥ शालापुरोविनियुक्ततिर्यक्षदारुकारणात् । हंसं सुलक्षणं सोम्यं जयन्तं भव्यमुत्तमम् ।। २५ ॥ रुचिरं सम्भृतं क्षेममाक्षेमं सुकृतं दृषम् । उच्छन्नं व्ययमानन्दं सुनन्दं चेति कीर्तितम् ॥ २६ ॥ एषामपि यथार्थत्वाद् गुणदोषान् निरूपयेत् । शालामध्ये च तिर्यक्स्थं षड्दारू विनिवेशयेत् ॥ २७ ।। विहाय मर्मणां वेधानमीषामेव वेश्मनाम् । पोडशैव परेऽपि स्युभेदास्तांश्च यथाक्रमम् ॥ २८ ॥
१. 'द्वेश्म प', २. 'बहून् ' स्त्र. पाठः। ३. 'द्धि' क. स्त्र. पाठः । ४. 'गभद्रं निवेशयेत् ।', ५. 'पुनःष', ६. 'भा', ७. 'ति', ८. 'व समनाम् ' ख. पाठः ।
"Aho Shrut Gyanam"