________________
११८
समराङ्गणसूत्रधारे काचं करेणुगावीम्यां सुहृत्पीतिविनाशनम् । एकमूषममूपं च न द्विशालेषु कारयेत् ॥ १० ॥ व्यत्यासात काचचुल्ल्योश्च सर्वाभिस्तिमृभिस्तथा । चत्वार्याद्यानि भिद्यन्ते लघुप्रस्तारयोगतः ॥ ११ ॥ प्रत्येकमेकादशधा मन्दिराण्यभिधानतः । अन्ये चतुधो भिद्यते प्रत्येकं द्वे निवेशने ॥ १२ ॥ एषां मूषा भिदाभेदात् तद्वाद्यावाहहेतुकाः। वसुधारं भवेत् तेषामाद्यं सिद्धार्थकं ततः ॥ १३ ॥ कल्याणकं शाश्वतं च शिवं कामप्रदं तथा । स्त्रीदं शान्तं निष्कलङ्कं धनाधीशं कुबेरकम् ॥ १४ ॥ सिद्धार्थमनुजान्येवमेतान्येकादश क्रमात । संहारं यमसूर्ये च कालं वैवस्वतं यमम् ॥ १५ ॥ करालं विकरालं च कवन्धं मृतकं शैवम् । यमसूर्यस्य भेदाः स्युः सानो महिषं तथा ॥ १६ ॥ प्रचण्डचण्डे दण्डाख्यमुद्दण्डं काण्डकोटरे । विग्रहं निग्रहं धूम्र निर्धूमं दन्तिदारुणम् ॥ १७ ॥ एकादशामी दण्डस्य भेदा दण्डभयप्रदाः । मरुत्पवनवाताख्यान्यनिलं सप्रभञ्जनम् ॥ १८ ॥ धनौर्यम्बुदविध्वंसि * प्रलयं कलहं कलिः । कलिचुल्ली च वातस्य भेदा उद्वेगदायकाः ॥१९॥ रोगं चुल्ल्यनलं भस्म चुल्ल्या भेदचतुष्टयम् । काचस्य तु च्छलं काचं कुलघ्नं । च विरोधि च ॥ २० ॥ द्वापञ्चाशद् द्विशालानाममी भेदाः प्रकीर्तिताः । ब्रूमः साम्प्रतमेतेषां लक्षणानि पृथक्पृथक् ॥ २१ ॥
१. 'दत', २. 'कः । ', ३. 'शिवम् ', ४. 'म', ५. 'नार्या ' क. पाठः । ६. 'लं' ख. पाठः ।
लक्षणश्लोके एतत्स्थाने रोगमिति पठयने । + लक्षणपाठरीत्या तु कुलहमिति पाठयम् ।
"Aho Shrut Gyanam"