________________
द्वासप्तत्रिशाललक्षणं नामैकविंशोऽध्यायः । ११३ भेदा हिरण्यनाभस्येत्यष्टादश भवन्त्यमी । नागं सूर्यप्रभाख्यं च मत्तवारणकं तथा ॥ ९ ॥ चतुर्थ केसरीत्युक्तं वासवं चन्द्रमेव च । हरिहंसं सारसा(ण्डं?ख्यं) कुञ्जरं तोयदं तथा ॥ १० ॥ मेघमालाभिधानं च धारासारं महोदरम् । कर्दमं नामतश्चान्यत् सुक्षेत्र प्रकरं तथा ॥ ११ ॥ सुक्षेत्रानुगतान्याहुस्तथान्यद धान्यपूरकम् । चुल्लीभेदानथ मस्तषामाद्यं भुजङ्गमम् ॥ १२ ॥ निर्जीवाख्यं विहङ्गं च नकुलं पन्नगाह्वयम् । शतच्छिद्रं च सर्प च कोपसंझं भगन्दरम् ॥ १३ ॥ उद्वेजनाख्यं सन्न्यासं निस्तोपं करुणाननम् । वारणं दारणं चुल्ली ककुदं केन्दरं तथा ॥ १४ ॥ इति चुल्लीप्रभेदेषु मन्दिराणि दशाट च । ब्रूमः पक्षनसंबद्धगृहनामानि सम्प्रति ॥ १५ ॥ राक्षसं * ध्वान्तसंहारं देवारि सुरदारुणम् । घोषणं व्याघ्रशार्दूले शोषणाख्यं विशोषणम् ।। १६ ॥ मत्तदं च निरानन्दं शाकुनं विघ्ननिणे । रिपुसंहदपक्षन्ने सुतघ्नं वैरिपूरणम् ॥ १७ ॥ इत्यष्टादश पक्षनभेदाः प्रोक्ता यथाक्रमम् । हिरण्यनामभेदेषु धन्यं जाम्बूनदं गृहम् ॥ १७ ॥ आद्याद्याभिश्चतसृभिर्मूपाभिरुपलक्षितम् । यत्राद्याद्वित्रिपञ्चम्यो हिरण्यं नाम तच्छुभम् ॥ १९ ॥ पञ्चम्याद्याद्वितुर्याभिः स्याद् रुक्मं रुक्मदं गृहम् । आयात्रिर्यापश्चम्यो यत्र तद्धेमसंज्ञितम् ॥ २० ॥
1. 'च', २. 'च्छत्रं' ३. 'ना', ४. 'त', ५. 'कु', ६. 'ह', ७. मात् परि' ख. पाठः । ८. 'अ' क. पाठः ।
लक्षणे तु ध्वान्तसंघातमिति ख. पुस्तके पश्यते ।
--
-
----
"Aho Shrut Gyanam"