________________
चतुःशाल विधानं नामैकोनविंशोऽध्यायः ।
दुः स्थितं यत्र षष्ट्या चतुर्थी सप्तमी तथा । स्थितेऽष्टमीद्विसप्तम्यस्त्रिषयावपि च स्मृते ॥ २०० ॥ चक्रे षष्ट्यष्टमीतुर्या सप्तम्याद्याः प्रकीर्तिताः । के द्वितीयासप्तम् पष्ट्घटम्यौ चतुर्थिका । २०१ ॥ लघेऽष्टमीत्रि सप्तम्यस्तुपष्ठयौ च कीर्तिते । पञ्चमीसप्तमपिष्टच लाभे पूर्वाष्टमी तथा ॥ २०२ ॥ द्विपञ्चसप्तम्यभ्यः षष्ठी संपर्क संज्ञिते । त्रिपञ्चपलम्यो सूलनान्त्रि तथाष्टमी ॥ २०३ ॥ स्युरष्टसप्तपदपञ्चचतुर्थ्यस्त्वव्ययामित्रे |
पूर्वाद्य यत्र किन्न नाम त गृहम् ॥ २०४ ॥ यत्राद्याः मञ्च सप्तम्या सह तत् कौस्तुभं विदुः । पूर्वाद्वित्रिचतुःषष्ठीसप्तम्यो हर्म्यसंज्ञिते । २०५ || सप्तमी पञ्चमी पष्ठद्विविपूर्वाश्च धार्मिके । निपधे द्विचतुःपञ्चपट्याद्याः सप्तमी तथा ॥ २०६ ॥ त्रिचतुःपञ्चषट्सप्तम्याद्याः स्युर्यत्र तद् वसु । साटी के त्रिचतुःपञ्चद्विषष्ठयः स्युस्तथाष्टमी || २०७ ॥ पञ्चम्यो वामनं नाम तद विदुः । आद्याद्वित्रिचतुःपयः साष्ट्रस्यो गॉरनामनि ॥ २०८ ॥ आद्याहित्यष्टमीपयः पञ्चमी चास्थिराभिधे । क्रमिणे त्रिचतुःपञ्चपूर्वाः षष्ठयष्टमी तथा ।। २०९ ॥ खले पूर्वाष्टषष्टीर्याः पञ्चमीयुताः । विवरे त्रिचतुःपञ्चषयः स्युस्तथामी || २१० ॥ आद्याद्वित्रिचतुःसप्तम्यष्टम्यो बालिशाभिषे । पूर्वाष्टद्वित्रितपञ्चम्योधनानि ॥ २११ ॥ त्रिपुष्टे द्विचतुःपञ्चसप्तम्याद्यास्तथाष्टमी । मन्दिरे त्रिचतुःपञ्चसप्तम्याद्यास्तथाष्टमी ॥ २१२ ॥
१. 'नक्रे' ख. पाठ:
"Aho Shrut Gyanam"
१०७