________________
समराङ्गणसूत्रधारे प्रभाख्ये द्विचतुःपञ्चपप्ठ्यः स्युः सप्तमी तथा । त्रिचतुःपञ्चसप्तभ्यः षष्टी च स्यात् प्रतीक्षके ।। १८६ ॥ आद्याश्चतस्रो यत्र स्युः साटम्यः श्रमिणं हि तत् । स(प्त?)पूर्वा द्वित्रिपञ्चम्यो युक्तनानि तथाष्टमी ।। १८७ ।। शान्ते द्वितुर्यापञ्चम्यः पूर्वा स्यादष्टमी तथा । पूवोत्रितुयोपञ्चभ्यः साटन्यत्रतसंज्ञिले ।। १८ ॥ विनोदे द्वित्रिपञ्चम्पश्चतुर्थी चाष्टमी तथा। सन्दोहे त्वष्टमीषष्टयौ तिखः पूर्वादिकास्तथा ।। १८० ।। आधाद्वितुर्याषष्ठीभिरष्टम्या विश्रदोहनम् । पष्ठयष्टमीत्रितुर्याद्या यस्मिंस्तद् विद्रुतं विदुः ।। १९० ।। द्वित्रितुर्याष्टमीपष्ठ्यो यत्र तत् सततं मतम् । आधाद्विपञ्चमीषष्टयस्ततनाम्नि तथाष्टमी ।। १९१ ।। आद्यात्रिपञ्चमीषष्ठ्यो व्याकुले स्युस्तथाष्टमी। द्वित्रिपञ्चचतुष्पष्ठ्यो विज्ञेया लीनसंज्ञके ।। १९२ ।। तुर्याद्यापञ्चभीषष्ठ्य आलीने स्युस्तथाष्टमी । द्वितुर्यापञ्चमीषष्ट्यो विचित्रे तद्वदष्टमी ।। १९३ ॥ आद्याश्चतस्रो मूषाः स्युः साष्टम्यो लम्बनाइये । आद्यास्तिस्रोऽष्टमी तद्वत् सप्तभ्यपि भवेत् खरे ।। १९४ ॥ शेखरे सप्तमीतुर्याद्वितीयाद्यास्तथाष्टमी। विबुधे त्वष्टमी तुया तृतीयाद्याथ सप्तमी ।। १९५ ।। चैत्राख्ये यष्टमीतुर्यासप्तम्यः सतृतीयकाः । आधाद्विपञ्चसप्तम्यो व्यासक्ताख्थे तथाष्टमी ।। १९६ ॥ आधात्रिपञ्चसप्तम्यः साष्टभ्यः सम्पदाभिधे । यत्र द्विव्यष्टमीपञ्चसप्तम्यस्तत् पदं विदुः॥ १९७ ॥ तुर्याद्यापञ्चमी(पष्टी)सप्तम्यस्त्रिशिखे तथा। द्विपञ्चम्यष्टमीतुर्यासप्तभ्यश्चतुराभिधे ।। १९८ ॥ त्रिसप्तम्यष्टमीतुर्यापञ्चम्यः प्रान्तनामनि । आधाद्वितीयासप्तभ्यः पप्ठ्ययम्यौ च सुस्थिते ।। १९९ ॥
"Aho Shrut Gyanam"