________________
समराङ्गणसूत्रधारे भद्रा इति जगुः केचिदन्ये परिसरा इति । एकद्वित्रिचतुःपञ्चपदसप्ता(टोट)क्रमेण याः ॥ ३३ ॥ मूपास्तासां प्रवहणांसंज्ञाः स्युर्वेश्मनामिह । तासामाद्याः प्रशस्ताः स्युरप्रशस्तास्ततः पराः ॥ ३४ ॥ नामतो गुणसश्चैव शुभाशुभफलोदयात् । अष्टावादी गुरून् न्यस्येत् ततश्चायगुरोरथः ॥ ३५ ॥ लघु न्यस्येत् ततः शेषान विदधीत यथोपरि । गुरुभिः पूरयेदादि यावत् म्युर्लघवोऽखिलाः ॥ ३६ ॥ $ आद्यपक्तौ गुरुश्चैको लघुश्चैको यथाक्रमम् । अतः परं तु द्विगुणाः प्रतिपति भवन्त्यमी ।। १७ ॥ मूपाभेदाश्चतुःशले पदपश्चानच्छतद्वयम् । अलिन्दवीथीपग्रीवनियूहकगवाक्षकः ॥ ३८ ॥ तमनभद्रविन्यासरचनाभिरनेकधा । अपरस्परसंवाधात् संवतैर्वितैरपि ॥ ३९ ॥ गृहभेदाः प्रमुयन्ते येषां संख्या न विद्यते । यत्संबंद्धचतुश्शालममूपालिन्दकं हि तत् ।। ४० ॥ एकमद्रादिगेहानां ब्रूमो नामान्यतः परम् । यान्येकलधुलक्षाणि प्रस्तारे तानि तद्विदः ।। ४१ ।। कथयन्त्येकभद्राणि क्रमसंख्याविभागतः । प्रागायतं प्राग्विलग्नं जयं संयमनप्रियम् ॥ ४२ ॥ प्रतीच्यं प्रासविन्यासं सुभद्रं कलहोत्तरम् । अष्टौ तान्येकभद्राणि द्विभद्राण्यभिदध्महे ।। ४३ ।।
१. 'गाः सं', २. 'यः' क. पाठः । ३. अध्धादौ' ख. पाठः । ५. 'बद्धं च ' क. पाटः ।
आद्यपतौ प्रथमायामावलौ एको गुरुः, तस्याधस्तादपरो लघुः कर्तव्यः । एवं यथाक्रम प्रस्तारस पाकमित्वालिम्वेत् । तद्यथा ---- चतुर्गुरुप्रस्तारे षोडश गुरुलघवः । ततस्तदग्रतो द्रौ गुरू द्वौ लपू इति एकैकस्यायो न्यसेत् । तदअतोऽपि चत्वारो गुरवश्चत्वारो लपवः । तोऽपि अष्टौ गुरवः अष्टौ लवत्रः । एवं प्रतिपक्ति द्विगुणान गुरुलधून न्य. सेतू । भयमपरः प्रस्तारः।' इति विप्पणमस्ति ।
------
-
-
-
-
..
---
"Aho Shrut.Gyanam"