SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे शुक्लाम्बरान् दर्शनीयान् गौरप्रायान् बलान्वितान् । अमुण्डाजटिलाकीवा(न्?)दीक्षितान् व्याधिताकृशान् ॥ १३० ॥ यथेष्टं दक्षिणाभिस्तान् संयोज्याष्टशतेन वा । साक्षतैः प्रीतमनसः कुसुमैः स्वस्ति वाचयेत् ॥ १३१ ॥ शक्रं ते चाष्टभिः कुम्भः सुदृढैारिपूरितः । स्वर्चितैरभिषिञ्चेयुर्मूले चांकृष्टमण्डलैः ॥ १३२ ॥ स्तुते।जयिकमन्त्रैः स्तुतिभिश्च द्विजोत्तमैः । राज्यमाघोषयेदेतेरात्मना च महीपतिः ॥ १३३ ।। कुर्वीत सर्वबन्धानां मोक्षं हिंसां समुत्सृजेत् ।। दोषान् जनपदस्यापि दशाहं विपहेत वै ।। १६४ ॥ सुवासा भूषितः स्नातः सदाचारप्रयत्नवान् । ध्वजोच्छ्रायं शुचिर्भूपः सवलः प्रतिपालयेत् ।। १३५ ।। सोपवासः शुचिः स्नातः प्रयतो विजितेन्द्रियः । कृताञ्जलिपुटश्चमं मन्त्र स्थपतिरुचरेत् ।। १३६ ॥ ओं नमो भगवति वागले सर्वविटप्रमर्दनि स्वाहा । सुरासुराणां सङग्रामे प्रवृत्ते स्वं यथोत्थितः । तथा नृपस्य देवेन्द्र ! जयायोत्तिष्ठ पूजितः ।। १३७ ।। स्तुत्वेति स्थपतिस्तस्य कृत्वा चानुप्रदक्षिणम् ।। कारयेद् देवराजस्य ध्वजदण्डसमुच्छ्रयम् ।। १३८ ।। स्वलङ्कृतैः सितस्वच्छमाल्याम्बरविलेपनैः । पौरैर्जानपदैस्तद्वत् प्रयतैः परिचारकैः ॥ १३९ ॥ सालिङ्गझल्लरीशङ्खनन्दिडिण्डिमगोमुखैः । हृष्टैरन्यैश्च वादित्रैर्वाधमानैर्महास्वनैः ॥ १४० गायद्भिश्च नटद्भिश्च गायनैर्नटनर्तकैः । हृष्टोत्कृष्टोद्गतध्वानैर्गजस्यन्दनवाजिभिः ॥ १४१ ॥ १, 'ण्डान् ज', २. 'लान् क्ली', ३. 'घा', ४. 'अ' ख. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy