________________
इन्द्रध्वज निरूपणं नाम सप्तदशोऽध्यायः ।
तयोरधस्तदर्धेन मृगाल्यौ सूचिविस्तृतौ । क्षेत्रस्य लेखित कार्य सम्बन्धे सूचिकन्ययोः ॥ ३९ ॥ साङ्घ्रिकेतनमूलार्धं लकटे विस्तृतायती ।
योजयेत् सम्यग् दृढं बाहसंवेधयोः ॥ ४० ॥ पञ्चानामपि तुल्यैव कन्यानां स्यात् प्रकल्पना । कुत्वानुपूर्व्या यन्त्राणि स्थापयेदखिलान्यपि ॥ ४१ ॥ आश्विने मासि पक्षे च धवले प्रतिपत्तिथौ । स्थिरोदयैर्ग्रहैः सौम्यैत्रीक्षिते त्वाष्टृभेऽपिच ॥। ४२ ।।
पौरजानपदैः सर्ववादिवध्वनितेन च । यन्त्राण्युत्क्षिप्य यष्टिं च कर्मस्थानान्नयेज्जलम् ॥ ४३ ॥ चित्रप्रतिसराकीर्णां यष्टिं तवाज्यलेपिताम् । चूर्णैः सर्वोषधीभिश्च स्थपतिः स्त्रापयेत् स्वयम् ॥ ४४ ॥ जलाशयात् समुत्तार्थ नृणां कलकलस्वनैः । प्रागग्रां स्थापयेद् दारुहस्तिन्योः प्राक्समुन्नताम् ॥ ४५ ॥
अहतेप्सितवासोभिराच्छाद्यार्च्य सगादिभिः । विक्षिप्य च बलिं दिक्षु द्विजातीन् स्वस्ति वाचयेत् ॥ ४६ ॥
त्रिसन्ध्यं पूजितां तत्र सर्वप्रकृतिभिस्ततः । पञ्चाहं वासयेद यष्टिं गुप्तां चापधरैर्नरैः ॥ ४७ ॥ तस्मिन्नेवा यन्त्राणि सर्वाण्यपिच यष्टिवत् । स्नातान्याच्छादितानीन्द्रस्थानदेशं प्रवेशयेत् ॥ ४८ ॥ मूत्रितेऽथ ध्वजस्थाने यष्टेष्टांशदैर्ध्यतः । तदर्थविस्तृते दिक्स्थे समे प्रागायते शुभे ॥ ४९ ॥ विभक्तेsa विभागानामेकाशीत्या ततः क्रमात् । विन्यस्तास्वथ सर्वासु देवतासु यथातथम् ॥ ५० ॥ प्राचि मध्ये मैत्रपदे तन्मध्यान्मरुतो दिशि । मलं निम्नप्रमाणेन पादको निवेशयेत् ॥ ५१ ॥
१, 'क्षि' ख. पाठः ।
"Aho Shrut Gyanam"
७३