________________
७२
समराङ्गणसूत्रधारे
ध्वजविस्तारवहलं साङ्घ्रिबाहल्यविस्तृतम् । भ्रमपीठं विधातव्यं साधयामं शुभावहम् || २६ ॥ सम्मितो ध्वजकुष्येण वेधः स्याद् भ्रमपीठगः । कुष्यकोट्यधिकवृत्तावक्षौ कोटियायतों ॥। २७ ॥ कार्यावङ्गी भ्रमस्थूली भ्रमविस्तृतिविस्तृती । तद्युक्तवेधे तावेत (वि.द्वि) स्तुतेर्द्विगुणोच्छ्रितौ ॥ २८ ॥ ध्वजायतिचतुर्भागात् पीठमत्र प्रकल्पयेत् । मलप्रतिष्ठितं मध्ये मान्तयोः स्तम्भधारितम् ।। २९ ॥ तत्पस्तम्भनीयाभ्यां द्वाराभ्यामन्वितं दृढम् । याम्योत्तरप्रतिक्षोभं प्राङ्मुखं सुदृढार्गलम् || ३० || केतुव्यासार्धविस्तारं तदैर्घ्याष्टांशकोच्छ्रितम् । विस्तारसदृशायामं मध्ये स्याद् वज्रिणो गृहम् ॥ ३१ ॥
मलव पीठिकाघ्री च वाहू स्तम्भविनिर्गतौ । शक्रमाता कुमार्यश्च ध्वजविस्तृतिविस्तृताः || ३२ ॥ निम्नभागाश्च सर्वेषां स्ववस्तुतिचतुर्गुणाः ।
कार्या वा पञ्चगुणिताः सप्त (का?वा) मूलदेश (कतिः ) ॥ ३३ ॥ कन्यानामुदयः प्रोक्तो यः प (ष्ट्यो )ष्टांश स्त्रिसंगुणः । इन्द्रमाता तु सर्वाभ्यः स्यात् तदष्टांशतोऽधिका ॥ ३४ ॥
वेधः स्वविस्तरैः सप्तभागे स्यात् कन्यकोदयात् । निर्वेधचतुरश्र: स्यालकटस्य समाहितः || ३५ ॥ निर्वेधावस्य चोर्ध्वाधः सप्तांशान्तरवर्तिनी । कार्यौ सूचीव्यधावन्यो सूचीमानप्रमाणतः ३६ | कन्याव्यास विभागेन सूची विस्तारतो भवेत् । पादोनहला चारुदारुजा दृढसंहिता ॥ ३७ ॥ कुमारीव्याससंयुक्ता द्विगुणा लकटायतिः । एतद्वाह्यान्तरं ज्ञात्वा यन्त्रं संयोजयेत् ततः ॥ ३८ ॥
१, 'को वृत्ता कक्षौ', २. 'त्या या' ख. पाठः ।
"Aho Shrut Gyanam"