________________
इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ततस्तमन्तिके वीक्ष्य ध्वज प्रोवाच वासवः । इन्द्रध्वजांक्षया लोकाः करिष्यन्ति तवार्चनम् ॥ १३ ॥ वीक्षमाणा निमित्तानि भूमिपालाश्च शास्त्रतः । ततः प्रभृत्यसौ लोके सर्वलक्षणसंभृतः ॥ १४ ॥ वरप्रदानादिन्द्रस्य नृपः शक्रध्वजोऽर्च्यते ॥ दुर्गमायतनं वह्निशरणं वेदिकाः कृताः ॥ १५ ॥ विचित्राः स्थालिकापाका भक्षपानानि यानि च । एतान्यायतनात् प्राक् स्युयद्वान्यानि प्रकल्पयेत् ॥ १६ ॥ विजेतुं यदि वाञ्छास्ति दुर्धान पिणो रणे । तेजो वलं यशश्चाप्तुं तदैन्, कारयेद् ध्वजम् ।। १७ ॥ सेनायां वा पुरे वापि प्रतिष्ठाप्य पुरन्दरम् । विजयार्थं महीपालै भिप्रशमनाय च ॥ १८ ॥ यथा शक्रध्वजोत्थानविधानं जगतीभुजः। करिष्यन्ति तथा सम्यक् कात्स्न्येन प्रतिपाद्यते ॥ १९ ॥ बनादुपाहृतं द्रव्यमथ प्राविधिना सुधीः । पाद्याध्यादिभिरभ्यच्ये गन्धेमोल्यैरल ड्कृतम् ॥ २० ॥ द्विजान् संपूज्य च शुचौ देशे सम्यक्समाहितः। पूवोग्रमुत्तराग्रं वा प्रयत्नादवतारयेत् ॥ २१ ॥ प्रागुदग् वा पुरस्याथ स्थपतिः कर्मवानपि । कारयेत् सवेयन्त्राणि ध्वजपूर्वाणि शिल्पिभिः ॥२२॥ श्रेष्ठं द्वात्रिंशता हस्तैर्विशत्या युतयाष्टभिः । मानं स्यान्मध्यमं तस्य चतुरन्वितयाधमम् ।। २३ ।। मूलविस्तृतिरायामादगुलाध करेकरे । विष्कम्भोऽग्रे च मूलार्धात् तत्व्यंशाचे वाखिलेष्वपि ।। २४ ।। ध्वजमूलाष्टमांशोनं विस्तारात् कुष्यमिप्यते । विस्तारार्धेन च स्थूलं स्थूलत्वत्रिगुणायतम् ॥ २५॥ ... १. 'जाख्यया' स्व. पाठः । २. 'काक्षताः', ३. रेभिः', ४. 'खि' क. पाठः ।
"Aho Shrut Gyanam"