SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे .. वरुणस्य पदे कुर्याद वापीनानगृहाणि च । स्वात् कोष्ठागारमसुर शाप वायुधमन्दिरम् ।। ३१ ।। भाण्डागारं तु रौद्राय विदध्यान स्थपतिः नि। उलू शिलायन्त्रभवन पापयक्षमणि ॥ ३२॥ दारूकान्तमप्यावसन आणि स्वादोपरांष्ठानं राग दिनः || ३३ ।। नागानां शस्यते स्थान पर नागम यूरिभिः। भवन्ति मुख्य व्यायामनायचित्राणि च ।। ३४ ॥ गवां स्थान तथा क्षीरगृह भल्लारनामनि । उदक्प्रदशे सौम्यस्थ पुरोधःस्थानमिष्यते ।। ३५ ।। राज्ञोऽभिपेचनं चान दानाध्यमातयः । चामरच्छनार स्थानमन्त्रं च भूधः ।। ३६ ।। कापियां चात्र कार्याणि स्थितः पश्यन्नराधिपः । विचमा मन्दुवानानुतरं पाता ।। ३७ ।। महीयसदस्यैव यथावद् दक्षिणामुखी। कागो सर्वत्र चाचाना शाला राझो बथाम् ।। ३८ ॥ विशनो दक्षिणेल सपाट वामन च निपानिनाम् । वेशानि राजपुत्राणा विदयाचरकाभिध !। ३९ ।। और विद्याधिभिशालापा नियत् । नृ भारदितिया ने मुमति ॥ ४० ॥ पृष र शिविकाशयामहं विदुः । वाला शस्त सदन ४१ अचिनक स्वामित्व स्मादविवामिनार । भासपढ़े हंसाचसालना । ४२ ।। स्ः मानवना मनात साललाया। पिषमातुलादीनां काय दिति गृहम् ॥ ४३ ।। जामि' क. पाठः । २. 'न्त्रि' स. पाठः । ३. नमिह च 'क. पाठः "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy