________________
राजनिवेशः पञ्चदशोऽध्यायः ।
६३ शालापरिक्रमोपेतकर्मान्तरपिचान्वितम् । तत्र प्राच्यां भवेद् गेहमादित्यपदसंश्रितम् ।। १८ ॥ धर्माधिकरणं सत्य व्यवहारक्षणाय च । भृशे च कोष्ठागारं स्यादम्बरे मृगपक्षिणाम् ॥ ११ ॥ अग्नेः ककुभमाश्रित्य कार्य वायोमहानसम् । सभाजनाश्रयं पूष्णि विदध्याद भोजनास्पदम् ।। २० ।। सावित्रे वायशाला स्यात् सवितृस्थाश्च वन्दिनः । चर्माणि वितथे कुर्यात् नयोग्यान्यायुधानि च ॥ २१ ॥ स्वर्णरूप्यादिकर्मान्तान् विदधीत गृहक्षते । याम्ये दक्षिणतो गुप्ति कोष्टागारं च कल्पयेत् ।। २२ ।। प्रेक्षासङ्गीतकानि स्थुर्गन्धर्वे वासवेश्म च । कार्या वैवस्वते शाला रथानां दन्तिनां तथा ।। २३ ।। पश्चिमोत्तरभागस्थां वापीमपिच कारयेत् । वा(यौ?यु)मुग्रीवपदयोर्गन्धर्वस्य च वाह्यतः ।। २४ ।। कुर्यादन्तःपुरस्थानं प्राकारवलयातम् ।। कुयात् तद्दोपुरद्वारमुदगास्यं जयाभिध ।। २५ ॥ कार्यः स्थपतिना चैव प्रासादापराङ्मुग्वः । क्रीडादोलालयान् भृङ्गे कुमारीभवनं तथा ।। २६ ।। नृपान्तःपुरमिच्छन्ति मृगे पित्र्य त्ववस्करम् । नृपस्त्रीणामुपस्थानगृहमिन्द्रपदे विदुः ॥ २७ ॥ मुग्रीवपदसंसक्तमरिष्टागारमिष्टदम् । द्वास्थसुग्रीवपि(त्र्यंव्यांशपश्चाद्भाग मनाहग ।। २८ ।। विधेयाशोकवनिका स्नानधागगृहाणि च । लतामण्डपसंयुक्ताः म्युरत्रेव लतागृहाः ॥ २५ ॥ दारुशैलाथ वाप्यश्च पुष्पवीथ्यः सुकल्पिताः ।
पुष्पदन्ते भवेदं यत्तिन्त्र)कर्मान्तः पुष्पवेश्म च ॥३०॥ १, 'ण' ख. पाठः ! २. 'काय', ३. 'स्पा'. ४, लं, ५. 'दन्तः कक. पादः ।
"Aho Shrut Gyanam