SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ राजनिवेशः पञ्चदशोऽध्यायः । मित्रो हलवणे माली रुटून तो महेश्वरः । घरकी मन्दिा पान क्षती । रक्षोयाबिा देगा देवताजुचर्दिदुः ।। ।। ३१ ।। इत्येष कामदेवानां निशा पनिती लेना। क्षो मार को दो भाग रे पः ।। ३ ।। शः कः उदी र म्यानमो नाभिदेनाः । रेको वरमो माया में: * पायाभो । ३३ ।। नकार को भानु नका : विवाशित : (डीङ योरन्त काना इनितले हतः ।। ३४ ॥ उक्तानि वाम्नुपुरुषस्य नशावदित एकाति वार पददैवतनापरवाः । वर्णाश्च वास् ववयोनिः गोडशव माऽथ देवनवन पुरे निवेशम् ॥ ३५ ॥ झति महाराजाधिराज गोजदेवनि को समरामजार परनानि बाटो पुरुषाङ्गदेनतानियक्ष पकाया नाग मुर्दशोऽध्यायः ।। अथ शनिवेशोदशोऽध्यायः । कृते पुरनिवेशेऽथ चतुःपत्रिपदाथरी । नियुक्तपनि खालालगोपु हालक पिच ॥ १ ॥ विभक्तरथ्ये परितः प्रविभाजितचत्वरे । क्रमादन्तवहिःकरूपदेवतायलस्थिती !॥ २ ॥ प्रागुदक्को देशे पारद्वारा युनतेऽथवा । यशःश्रीविजयाधानिपत्र गनमाधिष्ठितम् ॥ ३॥ यथावर्णक्रमायातं च वयं शुभम् । पुरमध्यादपरतोदिहस्थं यार । १. 'म' क. पाटः . . . . .:.:::.: 5ध (?)' ख, पाठः । ३. 'निवासम् क. पाटः । ५. ५. पाठः। * 'पुष्यकाविति क. पाठः, 'पुत्रकाविति ख, पाठश्वाशुद्धी । ग. पुस्तके तु पत्रं लुप्तम् । -- .. .. ----- ---- --- --- ----- "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy