SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ समराङ्गणमत्रभार योऽन्तरिक्षः स्मृता देवस्तनमः समुदाहतम् । मारुतो वायुरुगद्देष्टः पूषा माताणः स्मृतः ।। १७ ।। अधर्मो वितथाख्यः स्यात् कलरप्रतिमः सुतः । गृहक्षतः पुनर्योऽत्र स चन्द्रतनयो बुधः ॥ १८ ।। प्रेताधिपो पतः श्रीमान् यमो वैवम्जनश्च मः । गन्धवा भगवान् देवो नारा परिनितः ॥ १९ ।। भृङ्गराजमिच्छन्ति गक्षयं निते: सुनम् । यो मृगो स्मिन्ननन्तः स स्वयंभूधा दन्यपि ॥ २० ॥ पितरस्तु स्मृता देवाः पित्तलोकनिवासिनः । स्मृतो दौवारिको नन्दी प्रमथानामधीश्वरः ।। २१ ॥ आदिः प्रजापतिः स्रष्टा मनुः सुग्रीव इरिनः ।। पुष्पदन्तम्तु विननादनमः म्यान्माजवः ।। २२ ॥ वरुणः पाथसां नाथो लोकपालः स कीर्तितः । असुरो राहुरर्केन्दमर्दनः सिंहिकात्मजः ॥ २३ ॥ शोषस्तु भगवानप मूर्यपुत्रः शनश्चः ।। पाधयक्ष्मा क्षयः प्रोक्तो रोगस्तु कथितो ज्वरः ॥ २४ ॥ भुजङ्गमानामधिपः श्रीमान् नागम्तु वासुकिः । न्वष्टा स्यान्मुग्ख्यसंज्ञोऽत्र विश्वकर्याभिधश्च सः ।। २५ ।। चन्द्रो भल्वाट इन्युक्तः कुबेरः सोगसंज्ञितः । चरको व्यवसायाख्यः श्रीरिहादितिसंज्ञिका ।। २६ ॥ दितिरत्रोच्यते शर्वः शूलभृद् वृषभध्वजः । हिमवानाप इत्युक्त आपवत्स उमा स्मृता ॥ २७ ॥ आदित्यस्त्वर्यमा वेदमाता सावित्र उच्यते । * देवी गङ्गाव विद्वद्भिः सवितेति प्रकीर्तिता ॥ २८ ।। मृत्युः शरीरहर्तासौ विवस्वानिति स स्मृतः । जयाभिधस्तु वज्रीति स्यादिन्द्रो बलवान् हरिः ॥ २९ ॥ १. 'ब्रह्मा म' क. पाठः । 'भल्लाट' इति प्राक् पाठः । इत आरभ्यार्धपञ्चक ख. पुस्तके न पठ्यते। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy