________________
५८
समराङ्गणसूत्रधारे
पदण्डभयं पत्युः पीडनं च प्रचक्षते । द्वारमध्येषु पदारुमध्येष्वपि च सूरयः ॥ १८ ॥ कर्णद्रव्यादिभिर्विद्वेष्येतदेव फलं विदुः । शय्यानुवंशविहिता गृहिणां कुलनाशिनी ॥ १९ ॥ अयावहा नागदन्ता भर्तुः शय्यांवितानगाः । वातायनैरथ स्तम्भ विद्धा नागदन्तकाः ॥ २० ॥ ते शस्त्रभीतिदा भर्तुर्यद्वा चौरभयप्रदाः । द्रव्यवान्यविनाशाय शोकाय कलहाय च ॥ २१ ॥ गृहमध्यगतं द्वारं भवेत् स्त्रीदूषणाय च । द्रव्येणान्यतरेणापि महामर्म निपीडितम् ।। २२ ।। भवेत् सर्वस्वनाशाय गृहिणी मरणाय च । अंशुकाचोवंशाच तुम्विकाः सेन्द्रकीलकाः || २३ ॥ पुप्रासादगेहानां ते न दोषदाः ॥ २३ ॥ इत्थं सुरक्षितपवर्णगृहाश्रितोऽयं भेदः पदेष्वखिलमगतां व्यवव ।
97
उकः पृथक्पृथगमुण्य फलं च सम्यग् मोऽथ वास्तुपुरुषाङ्गविभागमत्र || २४
इति महाराजाधिराजश्री भोजदेवविरचितं समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे मर्मवेध नाम योदशोऽध्यायः ॥
अथ पुरुषाद्गदेवतानिवण्यादिनिर्णयचतुर्दशोऽध्यायः ।
देवतानां परित्यं संविभक्तैः पृथग्विधैः ।
स्थपतिः प्रयतः कुर्याद वास्तु मित्थं पुमाकृतिम् ॥ १ ॥ शिरस्तस्याग्निरुद्दिष्टं दृष्टिदित्यम्वदाधिप ।
जयन्तश्चादितिश्चास्य कणी वायुर्मुखे स्थितः ॥ २ ॥
'मणि पीडित |
1. ‘नि', २. 'व्यावहान क. पाठः। ३. स. पाठ ५. 'बर्थशास् तुक. पाठः ।
"Aho Shrut Gyanam"
४.
' वा '