________________
नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः । सौराद् याम्यं पदं नीत्वा वारुणं प्रापयेत् ततः । नयेत् पदं ततः सौम्यं तत आदित्यमानयेत् ।। २८ ।। भृशादानीय वितथं शोपाख्यं वितथादय । शोषान्मुख्य समानीय नयेत् तस्मात् पुनभृशम् ॥ २९ ॥ ये विभागाः समुद्दिष्टा यथासक्येन तैरिह ।
यज्ञामरनृणां वास्तुं समस्तं विभजेत् सुधीः ॥ ३० ॥ देवैः सर्वैरप्यमीभिर्विशोकः प्रीत्युत्कर्षादित्थमालोक्यतेऽसौ । कृत्लानेषोऽप्यब्जपत्रायताक्षः पश्यत्येतान् स्फारितेनेक्षणेन ।। ३१ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्ने
वास्तुत्रयविभागो नाम एकादशोऽध्यायः ॥
अथ नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः।
अाभिधीयते वास्तुः कनीयान् षोडशास्पदः । पदैः षोडशभिः स स्यात् तत्र देवान् प्रचक्ष्महे ॥ १ ॥ भुङ्क्ते मध्ये स्थितो मुख्यः पदमेकं सुरोत्तमः । क्लृप्तं पदचतुर्भागेश्चतुर्भिश्चतुराननः ॥ २ ॥ पदार्धभागभोक्तारश्चत्वारोऽमी सुरोत्तमाः। अर्यमा च विवस्वांश्च मित्रश्च क्ष्माधरोपिच ॥३॥ सवित्राद्यापवत्सान्ता येऽष्टौ कोणेषु वेधसः । चतुर्भागभुजस्ते स्युस्त्रिदशास्तपनत्विषः ॥४॥ चतुर्थी?वी)शादिकोणेषु ये स्थिताः क्रमशः सुराः । अष्टभागभुजस्तेऽष्टौ विनिर्दिष्टा मनीषिभिः॥५॥ ये तथादितिपर्यन्ताः पर्जन्याद्याः सुरोत्तमाः । तेष्टौ चतुर्भागभुजो विद्वद्भिरिह कीर्तिताः ॥ ६ ॥ १ 'रुण्यां : क. पाठः । २ 'यो विधी', ३. 'तुषष्टीसादि' (१)ख. पाठः ।
"Aho Shrut Gyanam"