________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः ननु किमिदं विरोधित्वं नाम नाशकलं नाशस्वरूपत्वं वा । नाशकत्वं चेत्तर्हि मुद्रादिवन्नाशोत्पत्तिद्वारेणानेन घटादिरुन्मूलयितव्यः । तथा च तत्रापि नाशेऽयमेव पर्यनुयोग इत्यनवस्था । नाशस्वरूपं चेत् । नत्येवम् । अर्थान्तरत्वाविशेषात् । कथं तु तस्यैवासौ स्यात् अन्यस्यापि कम्मानोच्यते ! किंच । अयमवस्तुरूपः स्यात् वस्तुरूपो वा । तत्रावस्तुरूपत्वे नास्य कार्यत्वधर्माधारता परोन्मूलनलक्षणार्थक्रियाकारिता च युक्ता । वस्तुरूपतापत्तेः । वस्तुनो हि कारणसामग्रीतो भावोऽथक्रियाकारित्वं च स्वरूपम् । अभावोऽपि चेत्तत उत्पघेत परोन्मूलनलक्षणां चार्थक्रियां कुर्यात् तदा कोऽस्यातो विशेषः स्यात् । वस्तुरूपत्वे तु घटादेस्न्यः कपालादिरेव तदा भावस्तस्य च १० सहेतुकत्वं केन प्रतिषिध्यते । मुद्रादीनां विसदृशसंतानोत्पत्तौ व्यापारस्यास्माभिरभ्युपगमात् । घटादयस्तु स्वोत्पत्तिक्षणानन्तरमवस्थानशीला: स्वकारणादेव संजाता न कालान्तरमनुवर्तन्ते । तत: सिद्धं तेषां कृतकत्वेन क्षणिकत्वम् । ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियताः । यथान्त्या कारणसामग्री स्वकार्योत्पादनं प्रति । विनाशं प्रत्यनपेक्षाश्च १५ सर्ने भावा इत्यतोऽप्यनुमानादुदयानन्तरमस्थायित्वं भावानामिति ।
नैवमेष यदुपैति संगति नाशहेतुरिह कश्चिदप्यतः । वस्तुजातमखिलं क्षणक्षयि प्रोक्तहेतुवशतः प्रसिध्यति ॥ ५९६ ।। अहो समस्तेप्वपि पक्षपातेप्वयं महीयान् मतपक्षपातः । व्यपैति नाद्यापि यदस्य भिक्षोः क्षणक्षयकान्तसमर्थनाशः ।।५९७॥ २० तत्र यदुक्तं ' हेतोरुत्पद्यमानत्वं हि कृतकत्वमिति तत् क्षणक्षयैकान्तकदाग्रहग्रहिलैर्यथा न प्रत्येतुं शक्यम्, यथा च तत्र तन्न घटनामियति कथंचिदक्षणिकवस्त्वविनाभूतत्वात् । तथा सत्त्वहेतोरर्थक्रियासामर्थ्यस्वरूपस्यासिद्धताविरुद्धताभिधानसमये सविस्तरमुपदर्शितमित्यसिद्धं विरुद्धं च । न च कृतकेन सता क्षणानन्तरमेव नष्टव्यमिति २५ नियमोऽस्ति । कृतकं च स्यात् कालान्तरे च नश्येद् विरोधाभावादिति
"Aho Shrut Gyanam"