________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः व्यतिरेकरूपायामेव व्याप्तौ कौतुकमप्यस्ति ' इत्याद्युक्त्वा पर्यन्ते यत् 'क्रमयोगपद्यवत्याम् ' इत्याद्यनुमानमवादि । तत्र क्रमयोगपद्यलक्षणच्यापकानुपलम्भात् अर्थक्रियासामर्थ्यस्वरूपसत्त्वाभावो भावानाम् , एकान्तनित्यानां कथंचित् नित्यानां वा । आद्यपक्षे सिद्धसाध्यता । एकान्तनित्यानां कथमपि विक्रियानुपपत्तेः तथार्थक्रिया नास्तीति ५ को नाम नाभ्युपैति । ये प्रति प्रमाणोपन्यासेनात्मानमायासयसि । कथंचित् नित्यानां तु क्रमयोगपद्याभ्यामर्थक्रिया नोपपद्यत इति मनोस्थानामप्यपथे। क्रमयोगपद्यरूपव्यापकानुपलम्भस्य तत्रासिद्धेः । किंचित् कृत्वान्यस्य करणं हि क्रमः । अयं च कलशस्य कथंचिदेकरूपस्थैव क्रमेण घटचेटिकामस्तकोपरिपर्यटनेन तासां क्रमं कुर्वतः १० सुप्रतीत एव । अत्र हि भवान् अत्यन्ततार्किकंमन्योऽप्येतदेव तावत् वक्तुं शक्नोति । यस्मादक्षेपक्रियाधर्मणः समर्थस्वभावादेकं कार्यमुदपादि स एव चेत् पूर्वमप्यस्ति तदा तत्कालबत्तदेव तद्विधानः कथं वार्यतामिति। एतच्च प्रागेव प्रतिविहितम् । यौगपद्यमपि यद्यशेषतत्कार्यक्रियाणामेकस्मिन्नेव क्षणे करणमभिप्रेतम् । तदा तत्तादृशं कापि १५ नास्ति । यदा यदा हि यादृशो वस्तुनः सहकारिकृतः कथंचिदात्मभूतः पर्यायो भवति तदा तदा ततादृशं कार्य करोति । अथ युगपद्धटादिकार्यकरणेऽपि योगपद्यमुच्यते । तदा ततादृशं समस्त्येव तस्य । तथाहि- स एव कुम्भः कथंचिदेकस्वभावो भाजनान्तरपिधानम्, अम्बुधारणम्, आत्मगोचरं ज्ञानं च युगपत्कुर्वाणः किं नोपालम्भि २० भवता तन्नाक्षणिकेषु वस्तुषु क्रमयोगपद्याभ्यामर्थक्रिया समर्थयितुमशक्त्यतिद्धतैव तेषु तदनुपलब्धिरिति निरवद्यस्य विपक्षे बाधकस्याभावादनैकान्तिकमेव सत्त्वम् । यदपि ' यनि ति ' इत्यादि द्वितीयमनुमानमवादि । तत्रन्द्रियमतिषु संस्कारा एकस्मिन् क्षणे तावत् अवस्थानशीलः प्रतिभान्तीति हेत्वर्थो विवक्षितः किं वा एकस्मिन्नेव २५ क्षणे स्थानवो न पूर्व नापि पश्चादिति । तत्राद्यपक्षे सिद्धसाधनम् ।
"Aho Shrut Gyanam"