________________
७७८
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५सू. ८ पत्त्या अर्थक्रियाऽनुपपन्नैव । कथंचिदन्वयिन्येव वस्तुनि तदुपपत्त्या तस्या घटनात् । किं च । अर्थक्रिया क्रमयोगपद्याभ्यां व्याप्तेति भवानेवावोचत् । ते च क्षणिकैकस्वभावेषु न संभविनी । तथा हि- तद्पाणाममीषां देशकमेण कालक्रमेण वा कार्यकरणं नास्ति । एक एवं ५ पदार्थः कचिद्देशे काले वा किंचित्कार्यं कृत्वा पुनरपेक्षितसहकारि
संन्निधिः कथंचिदुपात्तस्वभावान्तरो देशान्तरे कालान्तरे च कार्य कुर्वाणः क्रमेण करोतीत्युच्यते क्षणमात्रस्थायित्वे त्वर्थस्यैवविधक्रमकारित्वं कथं संभवेत् । ननु कर्मधर्मोऽत्र क्रमोऽभिप्रेतो न कर्तृधर्मस्तत्र
क्रमिककार्याणां कर्तुरेकस्याभावेन क्रमासंभवात् । कार्याणां तु क्रम२० स्तथोत्पद्यमानानां सुप्रतीत एव । तथा च क्षणिकं वस्तु क्रमिकाणि कार्या
णि करोतीत्युच्यमाने किमनुपपन्नम् । अत्रोच्यते । कार्याणि क्रमेणोत्पद्यन्त इति को नाम न मन्यते । किंतु क्षणमात्रजीविना भावेन तानि तथोत्पद्यमानानि कयमुत्पादनीयानीति प्रश्ने न किंचिदुत्तरं व्यतारि । योगपद्येनापि नास्यार्थक्रियास्ति । निरंशत्वेन युगपदनेकशक्त्यात्मकत्वाभावात् । तथा हि यया । शक्त्या रूपं रूपान्तरं करोति न तयैव रसादिकम् । रसादेरापे रूपस्वरूपताप्रसंगात् । ततः सर्व रूपकार्य चक्षुषा गृधेत । न चैतत्प्रतीतम् । तस्माद् रूपं रूपान्तरोत्यादशक्त्या तदेव करोति रसाधुत्पादशक्त्या च रसादिक
मित्येवमनेकाः शक्तयः कथं निरंशस्य क्षणिकस्य स्युः । एवं चार्थ२० क्रियाव्यापकयोः क्रमयोगपद्ययोः क्षणिके विरोध एव । अक्षणिके तु
तदविरोधोऽनन्तरमेव निरूपयिष्यते । तथा च सत्त्वं विरुद्धताव्याधिबाधितं नोत्थातुमपि शक्तम् । यदप्युक्तम् ' नाप्यनैकान्तिकशका सर्वोपसंहारवत्या व्याप्तेः प्रसाधनात् ' इत्यादि । तदप्यसंबद्धम् ।
यातेरप्रसिद्धेः । यत्तु तत्प्रसाधनाय ' कर्तुः सा न क्रिया' इत्यादि २५ विपर्यये बाधकमभ्यधायि । तदप्यसत् । अक्षणिकेऽपि परक्रियाया
अविरुद्धत्वेन दर्शितत्वात् । यदपि किमपि प्रागल्भ्यमभ्यस्यता 'अथापि
"Aho Shrut Gyanam"