________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः
७६५ किमत्र ब्रूमः । सोऽपि ह्येवं वक्तुं शक्तः । अतिस्थिरैकस्वरूपस्यापि भावस्यायमेकः स्वभावो यद्भिन्नकालाभिन्नकालानेककार्यकर्तृत्वं नाम । तथा हि-- असौ स्थिरो भावस्तत्तत्सहकारिसन्निधानावस्थासु तत्तकार्यजननात्मकः । तस्मिन् सत्येव तेषां दर्शनात् । नन्वेवं व्योमादौ सत्येव घटादिरुत्पात इति सोऽपि तद्धेतुकः स्यात् । एवं तर्हि ५ त्रिलोकीकलितकलशादिसकलवस्तुक्षणसत्तानन्तरं संवेदनमुदेतीति तदपि तद्धेतुकं स्यादिति न मात्रयापि विशेष इत्यास्तां तावदेतत् । तत्र तत्काले जलाहरणस्वभावतैवेति घटादेस्तत्काले तदजननस्वभावता व्यवच्छिद्यते । तस्या एवं प्रतियोगित्वान्न तु कालान्तरे। तथा च कालभेदेन तज्जननात्तज्जननस्वभावता धर्मभेदेऽपि न धर्मिणो भेदो १० यथा स्वन्मते रूपस्य विज्ञानजननरसजननभेदेऽपीत्यादि तु नैयायिकोक्त्या न स्थिरतकान्तात्प्रमुच्यसे । अथ किमनेन नैयायिककण्टकोपढौकनेन, तब किमुत्तरमिति चेत् । यद्यस्मदुत्तरे कुतूहलमायुष्मतस्तदा तदप्यदूर एव नैयायिकशिक्षाक्षणे वक्ष्यमाणमाकर्णयिष्यसि भोत्स्यसे च मा त्वरिष्ठाः ! यदप्ययमेव जगाद । 'एकस्यानेक- १५ क्रियानभ्युपगमे च योऽयं रूपरसगन्धस्पर्शविशेषाणां कचित् सहभावनियामः प्रमाणपरिदृष्टः स न स्याद् भिन्ननिमित्तानां सहभावनियमायोगात् ' इति । तदपि नास्माकं दूषणम् । एकान्तेन भिन्ननिमित्तजन्यत्वस्य विवक्षितरूपादिप्वस्माभिरनभ्युपगमात् । रूपरसादिसमुदायात्मकैकधर्मिणा ह्युत्पाद्यधर्मिस्वभावा एव ते समुत्पा- २० धन्ते । ततः कथं सहभावनियमाभावसंभावनापि स्यात् । यथा च तेषां तद्धर्मितादात्म्यं तथा कथंचित् रूपाद्यात्मकैकमिसिद्धावभिधास्यते । यस्त्वेवं नोपेयिवान् तस्यैकहेतुजन्यत्वेऽपि तेषां सहभावनियमो मनोरथमात्रमेव । तथा हि कारणे व्यतिक्रान्ते परस्परमेकान्तव्यतिरिक्ता रूपादयः प्रादुर्भवन्तः सहैव भवन्तीत्याशापिशाचिकैवेयम् । २५ अथ चतुर्थपक्षो रूपादिक्षणपुञ्जरूपा हि पूर्वा सामग्री सन्तानवृत्त्या
"Aho Shrut Gyanam"