________________
७६४
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सू. ८ भिद्येत । तस्माद्भिन्ना अपि धर्मा धर्मिस्वाभाव्यभाजो धर्मिभेदका एव । एवं चानेककारणोपजनितं नैकं भवितुमर्हतीति सिद्धम् । एतेन तृतीयपक्षोऽपि प्रतिक्षिप्तः । अनेककार्यमुपादानसहकारिस्वभावेनैकस्योत्पादयतो विरुद्धधर्माध्यासेनैकत्वानुपपत्तेः । ५ एकत्वे तु तस्योपादानसहकारित्वयोरन्यतरत्वापत्त्याऽन्यतरस्यैव कार्य
स्योत्पादप्रसङ्गः । यत्र तु भट्टोद्भटः प्राचीकटत् ! — नात्र कारणमेव कार्यात्मतामुपैति यत एकस्याकारणात्मन एककार्यरूपतोपगमे तदन्यरूपाभावात् तदन्यकार्यात्मनोपगतिर्न स्यात् । किं त्वपूर्वमेव
कस्यचिद्भावे प्रागविद्यमानं भवत्तत्कार्यम् । तत्र विषयेन्द्रियम१० नस्काराणामितरेतरोपादानाहितरूपभेदानां सन्निधौ विशिष्टस्वेत
रक्षणभावे प्रत्येक तब्दावाभावानुविधानादनेकक्रियोपयोगो न विरुध्यते । यत एकक्रियायामपि तस्य तद्भावाभावितैव निबन्धनं सा चानेकक्रियायामपि समाना' इति । तत्रोच्यते । मोपगात्कारणं कार्या
त्मताम् । ते ताबजननस्वभावा इष्टा एव । ततश्च तत्संनिधौ विज्ञा१५ नलक्षणकार्यसंभवात्तजननस्वभावतेषामवधियते । कार्यस्वभावापेक्षया.
कारणस्य जनकरूपतावस्थापनात् । ततो विज्ञानजननम्वभावेभ्य प्रत्येकं कथं तदन्यकार्यसंभवः । तद्भावे वा तेषां तदन्यजननस्वभावता स्यात् । ततश्च विज्ञानमेव न कुथुः । तदन्यजननम्वभावत्वादिति । यं
पुनरयमत्र व्याजहार परिहारम् । नैष दोषः । तेषामनेककार्यक्रिया२० स्वभावत्वात् । तथाहे-ते तदवस्थायां प्रत्येक विशिष्टसजातीयेतर
क्षणजननात्मकास्तेषां तत्सत्तानन्तर्यदर्शनात् । तत्र विज्ञानजननस्वभावतैवेति तस्या जननस्वभावता व्यवच्छिद्यते । तस्या एवं प्रतियोगित्वात् नान्यजननस्वभावता । न चातस्तषामनेकात्मता स्यात् । 'ऐक
स्यैवात्मातिशयस्यानेककार्यहेतुत्वात् इत्यादि । तत्रायं जरविजन्मा २५ महानुभावोऽभिनवभेतमुत्तरमार्गमस्मान् प्रति प्रकाशयति । अनेनैव
नैयायिकतस्करः सर्वस्वापहाराय प्रवेक्ष्यति क्षणादिति तु नावेक्षते इति.
"Aho Shrut Gyanam"