________________
परि. ५ स. ८
स्याद्वादरत्नाकरसहितः
५५
शब्दभेदो वा स्याद्विकल्पभेदो वा । प्रथमपक्षस्तावत्पर्यायशब्दानामाव॑देहिकमकृत्वा नाभिधातुं लभ्यते । द्वितीयपक्षेऽपि स्वरूपकृतो विषयकृतो वा विकल्पभेदो व्यावृत्तिभेदकः स्यात् । यदि स्वरूपकृतस्तदा समर्थोऽसमर्थव्यावृत्तश्चायमित्यतः स्वरूपकृतविकल्पमेदादसमर्थव्यावृत्तेरपि भेदः प्रसज्यते । अथ विषयकृतः स तह-तरेतराश्रया- ५ पत्तिः । विषयभेदे हि सिद्ध विकल्पभेदः सिध्यति। तसिद्धौ च विषयभेदसिद्धिरिति । अथ शक्तिः सामर्थ्य तदापि सा किं १ द्रव्यम्, २ पर्यायः, ३ पर्यायविशिष्टं द्रव्यम्, ४ द्रव्यविशिष्टः पर्यायः ५ उभयं स्वतन्त्रम्, ६ व्यस्यावान्तरजातिविशेषः, ७ पर्यायवैकल्यप्रयुक्तकार्याभाववत्त्वं वा स्यादिति पक्षाः । न तावदन्यं शक्तिः । तत्र च न १० करोति तोयदः प्रथमक्षणकार्य द्वितीयादिक्षणे, द्वितीयादिक्षणकार्य वा प्रथमक्षणेऽतो न सत्तोयदद्रव्यमिति विपर्यययोगे स्यात् । तच्च प्रत्यक्षप्रतिक्षिप्तम् । न च भवतोऽपि नाभिमतं तदा तस्य तोयदद्रव्यत्व['मत्यास्तां तावदयं पक्षः । अग्रेतनपक्षांस्तु नीरदक्षणानामतिसूक्ष्मतया स्पष्टप्रतीतेः कर्तुमशक्ते/जस्यैव करणाकरणदशे समाश्रित्य १५ भावयामः । अथ बीजस्य सहकारिदौकितः पर्यायः शक्तिरिति पक्षः सोऽपि प्रसंगानुत्थानेनैव दुःस्थः । परानभ्युपगमेन हेतोरसिद्धः । न खलु कुसूलमूलावलम्बिनो बीजस्यास्माभिः सहकारिकृतातिशयरूप. पर्यायशक्तिसमवधानमभिधीयते यतः प्रसंगः प्रवर्तेत । ननु पर्यायशक्तिस्तदानीमविद्यमाना क्षेत्रक्षितिक्षेपक्षणे तु संपद्यमाना बीजद्रव्या- .. द्भिन्ना वा स्यादभिन्ना वा, भिन्नाऽभिन्ना वा, अनुभयस्वभावा वा । यदि भिन्ना तदा किमनया काणनेत्राञ्जनरेखाप्रख्यया, विभिन्नाः संनिधिभाजः संवेदनकोटिमुपागताः सहकारिण एवासताम् । अथ सहकारिणः कमपि बीजस्यातिशेषविशेषमपोषयन्तः कथं सहकारितामपि प्रामुयुरिति चेत् ।* तक्षतिशयोऽप्यतिशयान्तरमनारचकन्कयं २५ तवं प्रामुयात् । अथायमारयति तदन्तम् । मसुन्दरमेतत् ।
"Aho Shrut Gyanam"