________________
७५३
७५३
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः. योरपि कार्यकारणभावः प्रतीयते । नापि ज्ञानयोः । स्वात्मसंविन्मात्रनिष्ठत्वात् । न खलु कारणज्ञानेनोत्पन्नेन सता कार्यभूतमिदं मे ज्ञानमिति संवेद्यते ! नापि कार्यज्ञानेन कारणभूतमिदं मे ज्ञानमिति । किं च । कार्यकारणभावग्रहणं तदा वः संगतिमुपेयते यदा प्रतिसंधाता स्वीकृतः स्यात् । अथोच्यते प्रतिसंधातृस्वीकारो न संगतः प्रतिसंधे- ५ यत्वामिमताभिर्बुद्धिभिर्भेदाभेदविकल्पाक्षमत्वात् । अभेदेऽपि स एव वा स्याहुद्ध एव वा । अत्र च प्रथमपक्षे कर्मणः, पक्षान्तरे कर्तुरभावात्कः प्रतिसंधानार्थः । भेदेऽपि बुद्धिभ्यो भिद्यमानस्य जडस्य कः प्रतिसंधानार्थः । बुद्धियोगाइष्टुत्ववत्प्रतिसंधातृत्वमिति चेत् । बुद्धिरेव तर्हि द्रष्टुः प्रतिसंधात्री चेति १० नियतस्वीकारे तद्योगादन्यस्य तथात्वमिति किमनेन याचितकमण्डनेन । बुद्धीनां कर्तृत्वामावान्न तन्निबन्धनस्याधिगन्ताधुना, फलस्याधुना प्रतिसंधातेति । तथाविधबुद्धिगतविशेषस्वीकारे तु किमपरेण कर्तव्यं तावतैव पर्याप्तत्वाद्यवहारस्येति । तदपि नैयायिकानेव वराकान्विक्लवयति । य एकान्तेन बुद्धिभ्यो भिन्नं जडं चात्मानमास्थिषत न पुनस्तदभिन्न- १५ चेतनात्मवादिनः स्याद्वादिनः । ननु तर्हि किमिति ते सौगतैः सह कलहायन्ते । तैरिवाहितैरपि तदभिन्नात्मवादिभिस्तत्त्वतो बुद्धीनामेव स्वीकृतत्वात् । यथा च तेषां प्रतिसंधानव्यवस्था तथा ताथागतानामिति चेत् । अलमनया प्रत्याशया। ते हि नाभिन्नमेवात्मानं ताभ्योऽभिदधति यतो बुद्धिभिरेव प्रतिसंधानोपपत्तिः स्याकिंतु भिन्नमपि । २० नन्वेवमप्यात्मनो बुद्धिभ्यो भेदेनावस्थितेभिन्नसंतानात्मवत्कथं प्रतिसंधानघटनेति चेत् । उच्यते । विवक्षितात्मबुद्धीनां कथंचित्तादात्म्यबुद्धीनां कथंचितादात्म्यपरिणामेनाप्यवस्थितेः । न खलु यथा भिन्नसंतानात्मना तासां भेदस्तथैकसंतानस्थितात्मनापि । ननु किमिदमीदृशमिन्द्रजालं यदात्मा बुद्धिभ्यो मिन्नोऽभिन्नश्चेति । इदमीदृशमेवेन्द्रजालं स्वगृहस्थितम- २५
१ लौकिकन्यायः ।
"Aho Shrut Gyanam"