________________
परि. ५ सू. ८]
स्याद्वादरलाकरसहितः
इति त्वस्यापि संभवात् । तथा स्वस्य भावः स्वत्वमित्यादौ भेदाभा वेऽपि तद्धितोत्पत्तरुपलम्मान्न साऽपि भेदपक्षमेवाऽवलम्बते । यच्चावाचि संशयादिदोषसप्तकोपनिपातप्रसक्तरित्यादि तदपि न मनोज्ञम् । साधकबाधकमानाभावादिसामग्र्यभावे कथं प्रत्येककोटिनिर्णये संशयोऽयमुपपन्नः स्थाणुपुरुषप्रतीतौ तत्संशयवदेव । अथानुपजायमानोऽपि ५ संशयोऽत्र बलादापाद्यते । नन्वेवं कम्यचिदपि प्रतिनियतरूपयवस्था न स्यात् । सर्वत्र तम्यापादयितुं सुशकत्वात् । तथाहि-घटादिप्रतिनियतवस्तुप्रभातृत्वमेवात्मनो ज्ञानस्वभावस्य परमात्मस्वरूपम्य वा म्यादित्यादिसंशयस्यापादयितुं मुशकत्वेन न क्वचित् व्यवस्था सिध्येत् । ततो घटादेः प्रतिनियतरूपव्यवस्थामिच्छता नाऽनुपजायमानः संशयो १० बलादापादयितुं शक्यः ॥ १ ॥ विरोधोऽपि भेदाभेदाविवाभे ( ? ) वस्तुरूपादावपि समान इत्येकम्य भेदाभेदवद्रूपादिस्वभावताऽपि न भवेत्। किं चाऽयं भावेभ्योऽपृथग्भूतः पृथग्भूतो वा भवेत् । यद्यपृथग्भूतः कथं विरोधको नाम स्वात्मभूतत्वात्तत्म्वरूप बत् । अथ पृथग्भृतस्तथापि न विरोधकः पृथग्भूतत्वादेवाविरोधकार्थान्तरवत् । तथापि तस्य १५ विरोधकत्वे सर्वः सर्वम्य विरोधकः स्यात् । ननु चार्था न्तरभूतोऽपि विरोधिनोविरोधको विरोधस्तद्विशेषणत्वे सति विरोधप्रत्यय विषयत्वात् । वस्तु न तयोर्विरोधकः स न यथा तथाऽपरोऽर्थस्ततो न सर्व : सर्वस्य विरोधक इति चेन्न तम्य तद्विशेषणत्वानुपपत्तेः । विरोधो हि अभावः । स च तुच्छस्वभावो यदि शीतोष्णद्रव्ययोर्विशेषणं तदा २० सकृत्तयोरदर्शनापत्तिः । अथ शीतद्रव्यम्थैव विशेषणं तदा तदेव विरोधि स्यान्नोप्णद्रव्यम् । तथा न द्विष्ठोऽसावेकत्रावस्थितेः । न चैकत्र विरोधः । सर्वदा तत्प्रसंगात् । एतेनोप्णद्रव्यस्यैव विरोधो विशेषणमित्यपि निरस्तम् । अथ विरुध्यमानत्वापेक्षया कर्मस्थः । विरोधकस्वापेक्षया तु कर्तृस्थो विरोधः । एवं च यद्यपि कर्तृस्था कर्तर्येव कर्मस्था २५ च कर्मण्येव विरोधव्यक्तिस्तथापि सामान्यापेक्षयोभयविशेषणत्वा
"Aho Shrut Gyanam"