________________
५४०
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ मू. ८ साधनविकलश्चायं दृष्टान्तोऽपि .... ... सामान्यविशेषयोरात्यन्तिकं भेदं प्रसाधयति । द्वितीयानुमानेऽपि विरुद्धधर्मान्वितत्वाख्यो हतुवूमेनानैकान्तिकः । न खलु स्वसाध्येतरयोगमकत्वागमकत्वलक्षणविरुद्धधर्मान्वितत्वेऽपि धूमोऽभि .... .... .... .... .... .... .... ५ .... .... .... .... लापचित्तस्य तु सामग्र्यन्तरत्वात्साध्यान्तरं प्रत्यगमकत्वम् । न चैकस्यैव तम्य गमकत्वागमकत्व संभवत इत्यप्यन्धसर्पत्रिलप्रवेशन्यायेन परेषामनेकान्तावलम्बनम् । धूमम्याभिन्नत्वात् । य एव हि गमकः म्वसाध्ये स एव ह्यत्यन्तागमक इति । अथान्यः
स्वसाध्ये गमकोऽन्यश्चान्यत्रागमकस्ताहि यो गमको धूमस्तस्य स्वसा१. ध्यवत्साध्यान्तरेऽपि सामर्थ्यादेकम्मादेव धूमान्निखिलसाध्यसिद्धि
प्रसंगात्विन्तरोपन्यासो व्यर्थः स्यात् । तथा यदपि तद्वस्तुनः सामान्यस्वभावता स्वीक्रियत इत्यादि । तदप्ययुक्तम् । सामान्यविशेषोभयम्वभावस्य वस्तुनः प्रत्यक्षादिप्रमाणप्रतीतत्वात् । प्रमाणप्रतीते
च विरोधानुपपत्तेः । यच्चावाचि — पटस्य भाव' इत्यादि । तदपि न १५ न्याथ्यम् । घण्णा पदार्थानामस्तित्वमित्यत्र भेदाभावेऽपि षष्ठ्युत्पत्तिप्र
तीतेः । न खलु भवतां षट्पदार्थातिरिक्तमस्तित्वादिकमभिमन्यते । षट्पदार्थसंख्याव्याघातप्रसंगात् । ननु धर्मिन्पा एव ये भावास्ते षट् पदार्थाः प्रोक्ताः ! धर्मरूपास्तु तद्व्यतिरिक्ता इति चेत् । कस्त_स्तित्वस्य तैः
सह संबन्धो येन तत्तेषां धर्म: स्यात् । संयोगः समवायो वा । न तावत्सं२० योगोऽस्य गुणत्वेन द्रव्यैकाश्रयत्वात् । नापि समवायः । तस्यैकत्वेनेटेः।
समवायेन चाऽस्य समवायसंबन्धे तम्यानेकत्वप्रसक्तेः । एकत्ये........ कथमेवमस्तित्वस्यास्तित्वमित्यत्रास्तित्वयोरेकत्वे कथं भेदनिबन्धना विभक्तिर्भवेत् । अथ तत्राप्यपरमस्तित्व स्वीक्रियते तदाऽनवस्था
स्यादपरापरधर्मसमावेशे । नच सत्त्वस्य धर्मिरूपत्वानुषङ्गात्पडेव २५ धर्मिण इत्यस्य व्याघातः । ये धर्मिरूपा एव ते षट्वेन विवसेत्, न
द्रव्यादीनां धर्मरूपक्षिता (?) .... .... .... .... ....
"Aho Shrut Gyanam"