________________
पारे . ५ सु. ८] स्याद्वादरलाकरसहितः तथा पदार्थानामुत्पादात्कस्य स्थितिस्थापनशक्तिरपि स्यादिति सौगतः। सोऽप्यात्मनः समर्थयिष्यमाणत्वात् । क्षणिकत्वस्य च प्राक्प्रातक्षिसत्वादपास्त एवावगन्तव्यः । धर्माधर्मयोस्तु द्रव्यरूपत्वेन समर्थितत्वात्समर्थयिष्यमाणत्वाच्च न गुणत्वम् । अनुगुणे तत्प्रस्तावन एव च शाक्यचार्वाकयोरप्येतत्परिपन्थिनोः प्रतिक्षेपः प्रेक्षणीयः । यदपि ५ शब्दस्याम्बरगुणत्वेन प्रतिपादनम् । तदपि नावदातम् । पौगलित्वेनास्य प्राक्साधनात् । ननु च वक्तव्यापारात्पुद्गलम्कन्धः शब्दतया परिणमन्नेकोऽनेको वा परिणमेत् । न तावदेकः । तस्य सकृत् सर्वदिग्गमनायोगात् । नाप्यनेकः । एकस्माद्वक्तव्यापारादनेकशब्दोत्पत्तेरनुपपतेः । न च व्यापारानैक्यं सकृदेकस्य वक्तः संभवति । १० प्रयत्नस्यैक्यात् । अस्तु वानेकोऽयं तथापि यावद्भिः सर्वदिक्कैः श्रोतृभिः श्रयते शब्दः । तावत्संख्या वक्तव्यापारान्निष्पन्नास्तच्छ्रोत्राभिमुखं गच्छन्ति । तस्मिन्सदृशशब्दकोलाहलश्रवणं श्रोतजनस्य कुतो न,
१ 'वेगाख्यो भावनासज्ञः स्थितस्थापकलक्षणः । संस्कारस्त्रिविधः प्रोको नासौ संगच्छतेऽखिलः ॥ ६८४ ।। क्षणिकत्वात्पदार्थानां न काचिद्विद्यते क्रिया। यत्प्रबन्धस्य हेतु: स्यात्संस्कारो वेगसंज्ञकः॥ ६८५॥ भावनात्यस्तु संस्कारश्चेतसो वासनात्मकः । युक्तो नात्मगुणश्चेदं युज्यते तन्निराकृतेः ॥ ६८६ ॥ स्थितिस्थापकरूपस्तु न युक्तः क्षणभङ्गतः । स्थितार्थासंभवाद्भावे ताप्यादेव संस्थितिः ॥ ६८७ ॥ क्षणं त्वेकमवस्थानं स्वहेतोरेव जातितः । पूर्वपूर्वप्रभावाच प्रबन्धनानुवर्तनम् ॥ ६८८ ॥ नान्यथोदयवानेष कस्यासी स्थापकस्लतः । न चास्य दृष्टहेतुत्वं संस्कारोऽन्योऽपि वा भवेत् ॥ ६८९ ॥ उत्पन्नस्यैव चेष्टोऽयं वस्त्रादेः स्थापको गुणः । गुणसंस्कारनामैवं सर्वथापि न संभवी ॥ ६९० ॥ मनोयोगात्मना पूर्व विस्तरेण निबन्धनात् । परोक्तलक्षणोपेतं नादृष्टमुपपद्यते ॥ ६९१ ॥' इति तत्त्वसंग्रहे।
"Aho Shrut Gyanam"