________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू. ८ वेगो नाम सातत्येन क्रियोत्पादादन्यः कुतश्चित्प्रमाणात्प्रतीयते । वेगेन गच्छतीति प्रतीतेरेवासौ प्रतीयत इति चेत् । तर्हि क्षिप्रं गच्छतीति प्रतीतेः क्षिप्रता गुणो भवेत् । क्रियाणां शीघ्रमुत्पादे
प्रतीतिरियमिति चेत् । अन्यत्रापि तथास्तु । क्रियासातत्योत्पादनिमित्तत्वे ५ चास्याः प्रतीतेः स्वीकृता । वेगेन शास्त्रं जानाति वेगेन षष्टिकाः पच्यन्त
इत्यादिप्रतीतिरप्यस्खलन्ती सकलप्रमातृकाणामुत्पद्यमानानुपचारितवृत्त्यैव समर्थिता स्यात् । न ह्यत्र वेगो गुणः संभवति । तस्य नियतदिक्रियाप्रबन्धहेतुत्वेनाभ्युपगमात् । तस्याश्चात्र भावाद्वेगेनाभ्युपगमे कथं शरादौ सातत्येन क्रियोत्पत्तिः स्यात् । तदुत्पादककारणाभावाद्धनु:संयोगादाद्यक्रियाया एवोत्पत्तिरिति चेत् एवं तर्हि सातत्येनोत्पद्यमानानां शब्दानां हेतुर्योमन्यपि वेगोऽङ्गीकरणीयः । संयोगाद्विभागाद्वाद्यशब्दस्यैवोत्पादात् । आयो द्वितीयम्य द्वितीयस्तृतीयस्येत्येवमुत्तरोत्तरः शब्द उत्तरोत्तरस्य शब्दस्य कारणमिति चेत् । कर्मस्वप्येवमस्तु । कथमेवं
कदाचित्कर्मविराम इति चेत् । वेगाभ्युपगमेऽपि कथं वेगस्य तत्का१५ रणस्य कचित्कुड्यादिसंयोगेन विरोधिना विनाशात् कचित्तु स्तिमि
तमारुतसंयोगेनेति चेत् । अस्माकमपि तेनैव संयोगेन कारणभूतस्य कर्मणो विनाशात्तदग्रतस्तदनुत्पादोऽस्ति । एवं चेयतैव सर्वस्याक्षुण्णस्योपपत्तेः किमनेन कर्तव्यम् । भावनास्थितिस्थापकावपि स्मृतौ ।
स्थितिस्थापने च जनथितव्ये शक्तिविशेषौ भावानामभ्युपगम्यते । २० शक्तिरूपयोरप्यनयोर्गुणतायामानन्त्यं गुणानां तासामानन्त्यात् । आत्म
नोऽसत्त्वात् । किमधिकरणा स्मरणशक्तिः प्रतिक्षणमपरापरेषामेव तथा
१ षष्टिका:- तन्दुलजातिविशेषाः । एते तन्दुला वीजवापानन्तरं रात्रीणां षष्ट्या-मासद्वयेनेति यावत् पच्यन्ते । षष्टिकाः षष्टिसत्रेण पच्यन्त इति व्युत्पत्तिः !
"Aho Shrut Gyanam"