________________
24
Or
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ स. ८ गतं प्रति समर्थनीये । यदपि बुद्धिभेदस्याविद्यायाश्चातुर्विध्यमभ्यधायि । तदप्यसाधीयः । स्वप्नस्य विपर्ययेऽन्तर्भावात् । विपरीतैककोटिनिष्ट
नं हि विपर्ययलक्षणम् । तन्मात्रापि विद्यत एव । स्वग्ने हि यदा देशान्तरास्थितो वयस्य इह स्थितो दृश्यते तदा तत्र देशान्तरस्थित५ त्वाद्विपरीतस्येहस्थत्वस्य धर्मस्य निर्णयो विपर्ययलक्षणभक्षुणमस्त्येव ।
अथ विपर्ययान्तर्गतम्याप्यमुख्योपरतेन्द्रियग्रामत्वं प्रलीनमनस्कत्वं च विशेषमपेक्ष्य शुक्तिकादौ रजतादिप्रत्ययरूपाद्विपर्ययाद्भेदेनोपादानमिति चेत् । ननु किं प्रयोजनोऽयं ततो भेदोपन्यासः । प्रयोजनमन्तरे
णापि तथोपन्यासे हि. कस्यचिदात्मालोकेनैकतानतया जाग्रद्दशायामप्यु१० परतेन्द्रियग्रामस्याङ्गुष्ठप्रमाणः श्यामाकतण्डुलप्रमाणो वायमात्मेत्यादिवि
पर्ययो ज्ञानमपि भेदेनोपन्यसनीयं स्यात् । ऐन्द्रियकविपर्ययाद्विशेषसद्भावात् । विद्यापि न चतुर्धात्वमादधाति । तांगमादेरपि विद्याभेदस्य विद्यमानत्वात् । यथा चैतस्य प्रत्यक्षानुमानाभ्यां भेदः प्रामाण्यं
च तथा प्रागेवावो चाम । आत्मप्रदेशवृत्तित्वायावद्व्यभावित्वेऽपि १५ नास्या उपपद्यते । कथंचिहृद्ध्यात्मन आत्मनः प्राक्प्रसाधितत्वात् ।
न च बुद्धिरूपस्वरूपापायेऽप्यात्मनः कचित्कदाचिदवस्थानमुपपन्नम् । निःस्वरूपस्य खरविषाणादेरपि सत्त्वप्रसंगात् । न चैते आत्मप्रदेशवतित्वायायव्यभावित्वे सर्वबुद्धिव्यापिनी विरूपाक्षबुद्धौ म्बयमनिष्टेः ।
तस्या आत्मव्यापिकाया नित्यायाश्च स्वीकारात् । न चाम्मदादिबुद्धय२० पेक्षयैवात्र विशेषणे नेश्वरबुद्ध्यपेक्षया । तम्या अम्मद्वद्धिभ्यो वैशिष्टया
दिति वक्तव्यम् । एवं हि तत्वादेव गुणत्वमप्यम्या मा भूदिति सप्तमपदार्थापतिः । यदपि 'परत्वादिनिमित्तत्वम् । अस्याः प्रागुक्तं तदपि परत्वादीनामबुद्धिजत्वसमर्थनादेव पराम्तमवगन्तव्यम् ।
यच्च सुखदुःखेच्छाद्वेषप्रयत्नानामात्ममनःसंयोगजत्वम् । २२५ अगादि तदपि नावदातम् । मुखदुःखयोर्वेदनीयोदयजन्यपरिणाम
विशिष्टस्येच्छाद्वेषयोर्मोहनीयोदयोत्पाद्यपरिणामापन्नस्य प्रयत्ने वीर्या
"Aho Shrut Gyanam"