________________
९२८
प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ५ सू. ८. सह वृत्तेः । अशेषमपि हि वृत्तव्यत्रचतुरस्रदीर्घहस्वपृथुसंकीर्णादिकं वस्तु महदुच्यत एव । संस्थानविशेषरूपत्वे तु महत्त्वस्य नैवं स्यात् । न हि संस्थानविशेषः संस्थानविशेषान्तरणाशेषेण समानाश्रयः समुपलभ्यते । वृत्तत्वस्य व्यत्रचतुरस्रतादिपरिहारेण व्यस्यत्वादेर्वृत्तत्व चतुरस्रतादिपरिहारेणावस्थितेः । न च महत्त्ववदैर्ध्य हस्वत्वे अपि समस्तसंस्थानविशेषसमावेशिनी । वृत्तव्यसादौ तदभावात् । न हि बदरापेक्षयामलकं दीर्ष व्यवहरन्ति प्रमातारः किं तु महदेवेति । एवं चापेक्षिकमणुत्वमपि संस्थानातिरिक्तपरिणामरूपमिति मन्तव्यम् । यत्पुनरनापेक्षिकमन्त्यम
णुत्वं परमाणौ तस्यासंयुक्तद्रव्याधारत्वान्न संस्थानविशेषरूपताशंका१० मपि गच्छतीति सिद्ध द्वे एव परिमाणे इति । ताथागतं प्रति पुनारू
पादिवदेतयोनिशितमतिभिर्द्रव्यात्कथंचिदतिरेकिरूपयोः सिद्धिरिह वाच्या । यच्च नित्यमाकाशकालदिगात्मसु परममहत्त्वमित्युक्तम् । तदप्ययुक्तम् । आकाश एव । कयंचिदनित्यस्य तस्य भावात् । दिशोऽ
सत्त्वेन कालात्मनोव्यापकत्वेनाकाशस्य कथंचिदनित्यत्वेन च १५ निरूपितत्वात् । यद्गदितम् — अनित्यं त्र्यशुकादिद्रव्येष्वण्वपि नित्या
नित्यविकल्पाविभेदम् ' इत्यादि तत्रापि वस्तूनां नित्यानित्यत्वेन साधनात्कथंचिदनित्यत्वमेव द्रष्टव्यम् । यदपि कुवलादौ भाक्तत्वमणुव्यवहारस्य व्याहारि । तदपि न चेतोहारि । महत्त्वव्यवहारस्यापि
तत्र भाक्तत्वापतेः । अथाशुल्कव्यवहार एव भाक्तः । आपेक्षिकत्वात् । २० कुवले ह्यामलकमपेक्ष्यागुत्वं व्यवन्हियते न त्वणुवत्स्वतस्तदण्विति
चेत् । तर्हि तत एव महत्त्वव्यवहारो भाक्तोऽस्तु । तत्र सर्पपमपेक्ष्य महत्त्वव्यवहारात् । न पुनराकाशवत्तत्स्वतो महदिति समानम् । न च यदापेक्षिकं तेन भाक्तेनैव भवितव्यमिति नियमो नीलापेक्षया नीलतर
स्वरूपस्यापेक्षिकस्याप्यमाक्तत्वात् । मुरूपस्य नीलतरत्वस्य तत्रानुभ२५ वात् । अथ यदि तत्राणुत्वं तात्त्विकं स्यात्तदा महत्त्वाभाव एव भवेत् ।
अगुत्वमहत्त्वयोरेकत्र विरोधात् । तथा च कुवलादेरचाक्षुत्वमेव स्यात् ।
"Aho Shrut Gyanam"