________________
पार. ५ मू.८]
स्याद्वादरत्नाकरसहितः
९२७.
स्यात् । यदि पुनरस्पष्टावभासित्वे सत्यापेक्षिकत्वादिति हेतुस्तदा साधनविकलो दृष्टान्तः । स्थविष्ठत्वादिधर्माणां स्पष्टावभासित्वात् । तत्तत्र भान्तमिति चेत् । न । बाधकाभावात् । स्थविष्ठत्वादिधर्मप्रतिभासो न स्पष्टो विकल्पत्वादनुमानादिविकल्पवदित्यनुमानं तबाधकमिति चेत् । न । पुरोवर्तिनि वस्तुनीन्द्रियजविकल्पेन स्पष्टेन व्यभि- ५ चारात । तस्यापि पक्षीकरणादल्यभिचार इति चेत् । तर्हि संभाव्यत्यभिचारो हेतु: स्पष्टत्वेन विकल्पत्वस्य विरोधासिद्धेः । क्वचिद्रिकल्पत्वस्यास्पष्टत्वेन दर्शनात् । स्पष्टत्वेन व्यभिचारात्तस्यापि पक्षीकरणाव्यभिचार इति चेत् । तर्हि संभाव्यत्यभिचारो हेतुः स्पष्ट - स्वेन विकल्पत्वम्य विरोधासिद्धेः कचिद्रिकल्पत्वम्यास्पष्टत्वेन दर्शनात् । १० स्पष्टत्वेन विरोधे चन्द्रद्वयप्रतिभासे प्रतिभासत्वस्यासत्त्वेन दर्शनास्वसंचित्प्रतिभासस्यापि सत्यत्वं मा भूतथाविरोधसिद्धेरविशेषात् । अथ प्रतिभासत्वाविशेषेऽपि स्वसंवित्प्रतिभासः सत्यः शशिद्वयप्रतिभासमस्वसत्यः संवादाद्विसंवादाच्च प्रोच्यते । तर्हि विकल्पत्वाविशेषेऽपीन्द्रियजविकल्पः स्पष्टः साक्षादर्थग्राहकत्वात् । नानुमानादिविकल्पोऽ- १५ सालादर्थग्राहकत्वादित्यनुमन्यताम् । तथा चेन्द्रियजविकल्पन व्यभिचार एव । निर्विकल्पत्वादिन्द्रियजस्य ज्ञानम्य नेन्द्रियजो विकल्पोऽ. म्तीति चेत् । न । तस्य प्राक्प्रसाधितत्वात् । .... .... .... विधे एव तथा व्यवन्हियते इति किं नाङ्गीकुरुपे किमिति पक्षणातानपेक्षं न क्षणमीक्षसे । अथ न संस्थानविशेषम्वरूपाणि पृथुत्वा- २० दीनि महत्त्वपरिमाणमेव ह्युत्तरदक्षिणे अपेक्ष्य पृथुसंकीर्णतयाऽव ऊव चापेक्ष्यागाधतया व्यवन्हियते तहि पूर्वपश्चिमे अपेक्ष्य महत्त्वमेव दीधहस्वत्वेन व्यवन्हियतामिति कथं चातुर्विध्यम् । किं च किमाकारः स पुमानिति सम्थानविशेषे प्रश्नेऽपि प्रोच्यते प्रांशुम्यो वेति । ततोऽनयोः संस्थानरूपतेच ज्यायसी । अथैवं महत्त्वमपि संस्थानविशेष एव २५ स्यान्, न परिमाणमिति चेत् । मैवम् । अस्य निःशेषसंस्थानविशेषैः
"Aho Shrut Gyanam"