________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू. ८० विनाशाद्विनाश इति दूरोत्सारितमेव ! एवं च सिद्धमेकल्यवद्वित्वादेरपिपदार्थेषु सदैव सत्त्वमिति ।
ये सुगतसमयवासितमनसः संख्यास्वरूपमात्रेऽपि ।
विप्रतिपत्तिं विदधति तेषामेषा क्षणं शिक्षा ॥ ६८४ ।। ५ यदि हि संख्या काचिन्न स्यात्तदानीं तत्प्रत्ययो निरालम्बनः म्यात् । अथ न संख्या प्रत्ययोऽम्तीन्द्रियजस्तत्रैकस्मिन्स्वलक्षणे प्रतिभासमाने स्पष्टमेकत्वसंख्याया: प्रतिभासनाभावात् । न हीदं स्व. लक्षणमियमेकत्वसंख्येति प्रतिभासद्वयमनुभवामः । नापि लिङ्गजोऽयं संख्याप्रत्ययः, संख्याप्रतिबद्धलिङ्गम्य प्रत्यक्षसिद्धम्याभावात् । तत एव न शब्दोऽयं प्रत्याक्षानुमानमूलः । योगिप्रत्यक्षमूलोऽयमिति चेत् । न । तस्य तथावगन्तुमशक्यत्वात् । ततोऽयं मिथ्या प्रत्ययो निरालम्बन एवेति । तदयुक्तम् । एवं हि तस्य देशादिप्रतिनियमो न स्यात् । कारणरहितत्वादन्यानपेक्षणात्सर्वत्र सर्वदा सत्त्वमसत्त्वं वा प्रसज्ज्येत ! निरालम्बनोऽपि समनन्तरप्रत्ययनियमात्प्रतिनियतोऽयमिति चत् । न । बहि:संख्यायाः प्रतिनियतायाः प्रतीतेः । बहिर्वस्तुषु संख्याध्यवसीयमाना वासनामात्रहेतुका मिथ्याकल्पनामि केव । आपेक्षिकत्वास्थविष्ठत्वादिधर्मवदिति चत् । न । नीरूपेषु शशविषाणादिष्वपि तत्प्रसंगात् । तत्कल्पनास्वस्न्येवेति चेत् । तर्हि ताः कल्पनाः स्वरूपेणासत्याः सत्या वा ! न तावदसत्याः । स्वमतविरोधात् । सत्याश्चेत्कथामिदानी स्वरूपेण सत्यासु कल्पनासु संख्या परमार्थतो न स्यात् । ताम्वपि स्वकल्पनान्तरारोपितापेक्षिकत्वाविशेषाहिर्वस्तुविवेति चेत् । म्यादेवं यदि कल्पनारोपितावेनापेक्षिकत्वं व्याप्तं सिध्येत् । न चैव वस्तुसत्स्वपि नीलादिरूपेवस्य प्रसिद्धेः । नीलनीलतरयोहि
रूपयोर्यथा नीलापेक्षं नीलतरं रूपं तथा नीलतरापेक्षं नीलमिति २५ नीलादिरूपेषु बस्तुसस्त्वपि भावादापेक्षिकतायां न कल्पना
रोपितत्वेन व्याप्तिस्वगभ्यते । यतः संख्ययोर्बहिरन्तश्च नीलरूपत्वं
"Aho Shrut Gyanam"