________________
९२०
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ स. ८ वाच्य ' अनुष्णाशीतस्पर्शवत् सुरम्यसुरभ्योरुभयाभावसमन्वितस्तृतीयो राशिर्गन्धत्वानुगतोऽस्तीत्यनयोस्तदुभयव]कसामान्यानुगतत्वान्न गुणत्वस्य व्यभिचारः' इति प्रशस्तकरभाध्योक्तिविरो
धापत्तेः । तथा चायमाह-'सुरभिरसुरभिश्च' इत्यन्यथा त्वनुष्णाशी. ५ तवेदनमप्यदध्यादिति न चतुर्विंशतिसंख्यानीषु संगच्छते । यथावसरमेषाग्रेऽपि पराकरिष्यते । योऽपि पृथिव्युदकज्वलनवृत्तीत्यादिश्चतुर्णा रूपादीनां पृथिव्यादौ वृत्तिनियमो न्यगादि । सोऽपि नोपापादि । पृथिव्यादीनां चतुर्णामपि पौद्गलिकत्वेन तञ्चतुष्टयाधिष्ठानत्वात्।
यत्तु न तथा तेषामनुभवनं तदनुभूतत्वादिति प्राक्प्रतिपादितमेव । १० यच्च पाकजोत्पत्तिप्रक्रियोद्धोषणेन पार्थिवपरमाणुषु रूपादीनामेका.
न्तेनानित्यत्वमाप्यादिपरमाणुकार्यद्रव्येषु नित्यमनित्यं चावाचि तदपि - नित्यानित्यानेकान्तस्य प्राक्समर्थनादपास्तम् । यच्च 'मूतककद्रव्यव्याप्यवृत्तयः' इत्युक्तं तत्रैकान्तरूपे द्रव्येऽमीषां वृत्तिरीप्सामासे तद्विपरीते वा । तत्र न तावत्प्राच्यः पक्ष: पेशलः । द्रव्यम्य स्वावयवेभ्यः कथंचिदविष्वग्भूतस्य प्रसाधितत्वेनैकान्तकरूपत्वस्य तत्राप्रसिद्धेः । द्वितीयपक्षे तु न किंचिदनिष्टम् । व्याप्यवृ. त्तित्वं चामीषामेकान्तकरूपाणामननुरूपमेव । एवं हि कुंचिकादिविवरवर्तिसूक्ष्मप्रदीपाद्यालोकोद्योतितापवरकादिव्यवस्थितपृथुतरपटादिद्रव्य
समवेतशुक्लादिरूपाभिव्यक्ती याबद्र्व्यवर्तिनो रूपादेरुपलब्धिः २० स्यात् । अन्यथा निरंशैकरूपताव्याहतिः । तर्हि तद्रूपस्य
प्रतिभासाप्रतिभासलक्षणविरुद्धधर्माध्यासो युक्तो विरोधात् । कथंचिदेकरूपाणां तु तेषां युक्ता व्याप्यवृतिः। रूपरसगन्धस्पर्शाद्यात्मकत्वात्पटादिद्रव्यस्य । स्वाश्रयादन्यत्रारम्भका इत्यपि स्वगृहमान्यम् ।
यतोऽयमत्राभिप्रायः--अवयवैः स्वसमवेतकार्ये निष्पाद्यमाने तद्वर्तिने २५ रूपादयस्तत्रैव रूपादीनारभन्ते न स्वाश्रयभूतेष्ववयवेष्विति ।
प्र.पा. भा. पृ. ४५।
"Aho Shrut Gyanam"