________________
परि. ५ सू. ८ ] स्याद्वादरत्नाकरसहितः यम् । यतो मनःप्रादुर्भावे कारणभूतानेकमनःसद्भावप्रसक्तिरेकस्य द्रव्यान्तरोत्सत्तावकारणत्वात् ' द्रव्याणि द्रव्यान्तरमारभन्ते' इति वचनात् । न चैत्र शरीरेऽनेकमनःसद्भावोऽस्ति । प्रतिशरीरमेकैकतया मनसां स्थितत्वात् । अन्यथा प्रतिशरीरं युगपदेव रूपादिज्ञानोत्पतिः म्यात् । न च प्रतिनियतशरीरावरुद्धत्वेनान्योन्यं कारणा- ५ भिमतमनसा संयोगः संभवति । नाप्यसंयुक्तानां मनोजनकत्वं तेषामतिप्रसक्तेः । अथ मुक्तमनसां तदवरुद्धत्वाभावतः परस्परं संयोगसंभवात्तजनकत्वमिप्यते । तदसंबद्धम् । धर्माधर्माधिष्ठिताना तेषां तजनकत्वानुपपतेः । अतोऽन्य कार्यत्वानुपपत्तेनित्यतव श्रेय. सीति । तद्युक्तम् । यतो यदि मन आरम्भकाणां मनस्त्वेनैव सजा- १० तीयत्वमभिधीयते तदा तन्तुपटादीनामपि कार्यकारणभावो न स्यात् । तेषामन्योन्यासंभव्यवान्तरसामान्याधारतया तदपेक्षया सजातीयत्वासंभवात् । न हि तन्तुत्वापेक्षया पटम्य फ्टत्वापेक्षया तन्तूनां चा सजातीयत्वमस्ति । अथ पृथिव्यादिमपेक्ष्य त्रसजातीयत्वमुच्यते तर्हि तद्पेक्षया यथा तन्तुपटादीनां सजातीयत्वसंभवात्कार्यकारणभावम्तथा २५ पुद्गलद्रव्यापेक्षयाण्वादिना मनसः सजातीयत्वसंभवात्स स्यादविशेपात् । न च मनसः पौद्गलिकत्वमसिद्धम् । अनुमानात्तत्सिद्धेः । तथा हि-विवादास्पदं मनः पौगलिक द्रव्येन्द्रियत्वान्नयनादिवत् । ननु नयनादीनां प्रतिनियत रूपादिप्रकाश रुतमा प्रतिनिघतभून कार्यता निर चाथि । मनसस्त्वविशेषतः सकलरूपादिप्रकाशकतमा तत्कार्य-२० त्वासंभवात्कथं नयनादिइष्टान्तेन तय पुदल कार्यत्वं भवदित्यपि दुराशामात्रम् । प्रतिनियतभूत .... .... .... .... .... .... .... .... .... द्विशरारुतां सः ॥
यदप्पयादि गुण याभिसंबन्धेन द्यावी अगवान् । संयोगविभागेष्वकारणम नपेक्ष इत्यनेन वा लागेन ' इत्यादि । तत्र गुण-२१ स्वाभिसंबन्धस्तावगुणलक्षणं द्रव्यत्याभिसंबन्धव पराकरणीयः ।
"Aho Shrut Gyanam"