________________
परि. ५ सू. ८]
स्याद्वादरत्नाकरसहितः
षष्ठप्रकारे पुनरात्मनोंऽशः
सतात्त्विकः स्याकिमतात्त्विको वा । अतात्त्विकश्चेत्कथमत्र सिध्ये
न तात्त्विको नैव भवेद्गुणः सः ।। ६७६ ॥ तादृशांशगुणनिर्मिता ततः
प्रेत्यतापि परिकल्पिता भवेत् । कल्पिताग्निनरनिर्मिता क्वचि.
त्तात्त्विकी किमिह तिग्मतास्ति भोः ॥ ६७७ ।। स्वीकृतं हन्त वैशेषिकेण त्वया
व्यक्तमेवं च ताथागतं दर्शनम् । आत्मसक्तः प्रदेशस्ततोऽतात्त्विकः
कीर्त्यमानः कथं कर्तिये कल्पताम् ॥ ६७८ ॥ तात्त्विकश्चेदभिर्नोऽथवा भेदवा
न्स्यादयं तावदाद्यो न पक्षः क्षमः । प्राक्तनात्मप्रकारप्रतिक्षेपकृत्
स्पष्टनिष्टाकिताशेषदोषाप्तितः ॥ ६७९ ॥ भिन्नं तं चेदाश्रयेथास्तदानीं
पश्वादिः स्यात्तगुणाकृट एव । एवं चैतस्यैव सत्यात्मभावे
किं कर्तव्यं भोस्तदन्येन पुंसा ॥ ६८० । २० अपि च । शरीरसंयुक्तात्मप्रदेशस्य देशान्तरवर्तिपश्चादिना प्राप्तेरसंभवात् । न चाप्राप्तानां तेषां तेन गुनाकर्षणं संभवतीति प्रागुक्तं न्याहन्यते । प्राप्तिसंभवे वा प्रदेशस्यापि व्यापकत्वात्कथं तं प्रति पश्चादेरुपसर्पणं स्यादिति प्रागुक्त एव दोषः । अथ तस्यापि देशस्थापरः प्रदेशः कोऽपि देवदत्तशब्दवाच्यस्तार्ह तत्रापि तदेव २५
"Aho Shrut Gyanam"