________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सू. ८ परिमाणसमवायेन स्वरूपेणासंकीर्णस्वभावतमा तदितरेतराभाववत्त्वेऽप्यसर्वगतत्वात् । ततो नेदमनुमानं साधु । अनुमानबावितपक्षत्वाच्च । तथा हि- कालः सर्वगतो न भवति व्योमान्यत्वे सति द्रव्यत्वात् । यदेवं तदेवम् । यथा पुद्गलद्रव्यम् । तथा चायं तस्मात्तयेति ।
एवं चनित्यनिरंशव्यापकरूपो यः पर्षकल्लि किल कालः । अटति स न घटाको तद्विररीतस्ततोऽस्तु बुधाः ॥ ६६३ ॥ आलोक्य स्वीकृतं कालक्रयममामित्सुकः । करोत्यकाण्ड एवात्र शास्यस्तत्क्षेपडम्बरम् ॥ ६६४ ॥
नातीतादिभेदभिन्नः कालः कोऽप्यस्ति यत्संबन्धादर्थानामतीतादित्वं स्यात् । स्वतः परतो वास्तवेदानुपपत्तेः । स्वतो हि कालस्वातीतादित्वेऽर्थानामपि स्वत एव तदस्तु । अलं काल कल्पनया । परतोऽप्यतीतादिकालान्तररामिसंबन्धादतीतादिक्रियामि संबन्धाद्वा । त
स्यातीतादित्वाभ्युपगमे प्रागुक्तदोषानुपङ्गः । अतः पौर्वापर्यादिनोत्पन्नेषु १५ पदार्थेषु पूर्वापरादिसंकेतसमुद्भतमनस्काराभोगनिबन्धनमतीतादिज्ञानमात्रमेवास्ति न पुनरतीतादित्वम् । तदुक्तम्
'विशिष्टसमयोद्भुतमनस्कारनिवन्धनम् । परापरादिविज्ञानं न कालानो दिशश्च तत् ॥१॥' अहो वाचाटतादोपादेष सौगतदुर्दुरः । एतेषां दोषसा गां दृष्टिगोचरतां गतः ॥ ६६५ ॥ तथा हि--- यदवादि ' नातीतादिभेदभिन्नः कालः कोऽप्यस्ति । इति । तत्र तस्यासत्त्वं प्रमाणबाधितमेव । कार्यत्वहेतोस्तत्स्वरूपानुमापकस्य सद्भावात् । तथा हि- कटकमुकुटादिवस्तूनां वर्तना बहि
१ तत्वसंग्रहे लो. ६२९१
"Aho Shrut Gyanam"