________________
परि. ५ स. ८ ] स्याद्वादरत्नाकरसहितः
८१ न्त्यकारणसामग्रीमात्रनिबन्धनोऽङ्गुरस्तस्यां सत्यां भवत्येव । विरुद्धधर्माध्यासमात्रनिमित्तश्चानेक .... भावात्सर्वत्राभवनप्रसंगोऽत्र विपर्यये बाधकं प्रमाणम् । तथा हियथा निमित्ताभावेऽपि भवतोऽहेतुकता । तथाऽविकले .... .... विरुद्धधर्माध्यासस्यानेकत्वनिबन्धनत्वाभावेऽनेकत्वकिंवदन्ती च भुव- ५ नेऽस्तमियात् । यदुक्तम्-' यदि विरुद्धधर्माध्यासः पदार्थानां भेदको न स्यात्तदान्यस्य तद्भेदकस्याभावाद्विश्वमेकं स्यात् । प्रतिभासभेदस्यापि समं .... .... .... .... सर्वात्मनैकदेशेन वा वर्तेत । यदि सर्वात्मना तदा यावन्तोऽवयवास्तावन्त एवावयविनः स्युः । स्वभावभेदमन्तरेण प्रत्यवयवं तस्य सर्वात्मना वृत्त्यनुपपत्तेः । १० एवं च युगपदनेककुण्डादिव्यवस्थितविल्यादिवदने .... .... .... .... .... .... .... भागाभावान्नित्यत्वं च कार्यद्रव्यस्य भवेत् । एकस्यापि च जनकत्वेन सामग्र्याऽजनकत्वं प्रतीयमानं व्याहन्येत ! अवयवेषु चावयवीति प्रत्ययाभावः प्रसज्यते । वृत्तौ चैकस्मिन्नवयवे युगपद्भावाभावौ स्याताम् । तथा ह्ये .... १५ .... .... .... ..... .... वर्तते तदपि न । प्रशस्यम् । निरंशस्यावयविनः स्वीकारात् । सांशत्वे वा तेऽपि ततो भिन्नाः स्युरभिन्ना वा । भिन्नत्वे पुनरप्यनेकांशेषु वृत्तरेकस्य सर्वात्मनैकदेशविकल्पा नेति .... .... निमजेदंशिनि वांशः । प्रथमपक्षे तद्वत्करचरणशिरोनीवादिष्वप्य- २० वयवेषु किं नास्य निमजनमभ्युपगम्यते । तथाभ्युपगमे चापरावयविकल्पना न स्यात् । अवयवप्रचयात्मकत्वात्तस्य । द्वितीयपक्षे तु निरंशोऽशी भवेत्तत्र च पूर्वनीतितोऽनेकवृत्तित्वे वा विरुद्धधर्माध्यासि
षु पुरुषावयविनं संबन्धयति तावत्तन्वादिष्वपि किं न संबन्धयेदवृ. २५ तेरविशेषात् । अथ वर्तते तदा तत्रापि यदि समवायो
"Aho Shrut Gyanam"