________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ स. ८ वृत्तिस्तदाऽनवस्था । किं च वृत्तेः समवायरूपत्वपरिभाषायामपि न विरुध्यते .... ....
.... .... द्वितीये तु यावदवयवमवयविनो भवेयुरिति सिद्धो विरुद्धधर्माध्यासः । अथ सर्वैकदेशादि
भेंदशब्दः । न च भेदशब्दस्याभिन्नेऽवयविन्युपपत्तिबहुषु दृष्टत्वात् । ५ तथा हि- बहूनामन्यतम ए.... ..... .... ....
दृश्यत एव । अथौपचारिक एवायं पटकारणेषु तन्तुषूपचारतः पटाभिधानप्रवृत्तेस्तत्सामानाधिकरण्येन सर्वादिशब्दप्रयोगादिति चेत् । मैवम् । एवं सर्वदैव पटशब्दाहुवचनप्र.... ....
ति वाच्यमस्य व्यपदेशस्य गौणत्वे स्खलद्वत्तितयाऽगौणाद्भेदप्रसक्तेर्न १० चासावस्ति । तथा हि- सर्वः पटः कुण्डेषु वर्तत इत्यत्र नैवं बुद्धिर्न
पटो वर्तते किंतु तत्कारणभूतास्तन्तव इति । किं च भेदे.... .... युक्तः । मोपपादि वाऽत्र शादिशब्दप्रयोगस्तथापि न शब्दप्रवृत्त्यनुपपतिमात्रप्रेरणया वस्त्वर्थस्य प्रतिषेधः शक्यते विधातुम् । तत्र तच्छन्दाप्रवृत्तावपि व्याप्तव्याप्तिशब्दयोः प्रवृत्त्युपपत्तेः । तथा ह्य....
__ .... स्न्यैकदेशाभ्यां व्याप्ता तौ विहाय प्रकारान्तरेण वृत्तेरसंभवात् । यत्खल्वर्थान्तरभूतं यत्र वर्तते तदेकदेशेन य....
....लत्वं तच्चैकस्य व्याहन्यते । अथावयवानामेव चलाचलत्वं विरुद्धधर्मसंसर्गः। ततोऽ
र्थान्तरभूतस्यावय विनमायोगात् । तथा हि- यदा पुरुषो हस्तमुत्क्षेप्तुमपक्षेप्तुं वेच्छति तदा हस्तवत्यात्मप्रदेशे प्रयत्नो जायते .... तं प्रयत्नं हि तस्योत्क्षेपणापक्षेपणयोरशक्यकरणत्वाद्दुरुत्वस्यापि कारणत्वम् । यदा तु शरीरं चलयितुमिच्छति तदा ....
स्तु निमित्तकारणमिति चेत्तद .... .... तमावतः स्यात् । अथ २५ नायं तत्र स्थितिस्ताहि गच्छती.... ..
दैव स्वावयवेषु समवायात् । अथ गमननिवृत्तिः स्थितिस्तदा प्रोक्त
२०
"Aho Shrut Gyanam"