________________
परि. ५ सु. ८] स्याद्वादरत्नाकरसहितः
८३३ मुपकुरुते । न पुनर्भिन्नैः स्वभावैस्ततो नानेकान्तावकाश इति चेत् । है .... .... .... .... .... .... .... .... .... .... वशाच्च कथं चित्ररूपणीयभेदाः सर्व एवामी संयोगादयस्तैः स्वीक्रियन्ते । निर्वाधप्रत्ययेषु तेषां तथैव प्रथनात् । अन्यथा प्रथमानानामन्यथा कल्पनायां तु दृष्टहान्यदृष्टकल्पनापत्तेः । तन्न वैशेषिकादिः प्रकृतानुमाने हेतोः कालात्ययापदिष्टतां प्रकटयितुं पटुरिति स्थितम् । मीमांसकस्तु प्रायेण सर्वत्र जैनोच्छिष्टभोजीति न सोऽपि प्रस्तुतानुमानदूषणार्थमुद्यच्छतीति ! चार्वाकस्तु वराकः प्रतीयमानजीवादितत्त्वग्रामलुण्टाकत्वात्प्रामाणिकसदसि प्रवेशमपि न प्राप्नोतीति कस्तदीयक्षुद्रतर्कस्येहावसरः । तदेवमनेकान्तात्मकं बहिरन्तश्च वस्तु १० प्रतिसमयमनुभवन्तोऽपि परे ध्यान्ध्याद्विकृतबुद्धयः कुतर्कविभ्रमादेकान्तपक्षमवलम्ब्यात्मानं परं वा बालिशं साधुवमनः स्खलयन्तः स्वप्रतिपन्नभावस्वभावान्यथानुपपत्त्या तथा प्रतिपादनीया यथा तात्त्विकानेकधर्मात्मकत्वं सर्वस्य वस्तुनः प्रमेयत्वात्प्रतिपद्येरन्निति । तथा वास्तवानेकधर्मात्मकोऽर्थः परस्परविलक्षणानेकार्थक्रियाकारित्वात्पित- १५ पुत्रपौत्रभ्रातृभागिनेयादिसक्तानेकार्थक्रियाकारिदेवदत्तवत् । नात्रासिद्धो हेतुः । आत्मनो मनोज्ञललनावलोकनालिङ्गनमधुरस्वराकर्णनसह. कारफलादिरसास्वादनधनसारादिगन्धाघ्राणश्रवणरसायनीभूतवचनोच्चारणचक्रमणावस्थानहर्षविषादानुवृत्तव्यावृत्तज्ञानादन्योन्यविलक्षणानेका. र्थक्रियाकारित्वेनाध्यक्षतोऽनुभवात् । कुम्भादेश्च स्वरूपपररूपाद्यपेक्षसद- २० सत्प्रत्ययसजातीयविजातीयापेक्षानुवृत्तव्यावृत्तप्रत्ययद्रव्यपर्यायापेक्षनित्यानित्यप्रत्ययजलाहरणादिपरस्परविलक्षणानेकार्थक्रियाकारित्वेन प्रत्यक्षतः प्रतीते: । दृष्टान्तोऽप्यत्र न साध्यसाधनविकलो वास्तवानेकधर्मात्मकत्वपरस्परविलक्षणोऽनेकार्थक्रियाकारित्वयोस्तत्र सद्भावात् । ननु भिन्नप्रतिभासत्वेन धर्मधर्मिणोरत्यन्तभेदसिद्धेः सिद्धेऽपि धर्मिणि वास्तवा- २५
१'ज्ञानाद्यन्योन्य ' इति न. पुस्तके पाठः ।
"Aho Shrut Gyanam"