________________
८२८
प्रमाणनयतत्त्वालोकालङ्कारः { परि. ५ सू. ८ हि न वर्तते कारणत्वं च कार्ये येन द्विष्ठं भवेत् । कार्यकारणभावम्तयोरेको वर्तमानः संबन्ध इति चेत् । न । तस्य कारणाभ्यां भिन्नस्याप्रतीतेः । सतोऽपि प्रत्येकपरिसमाप्त्या तत्र वृत्तौ तस्यानैकत्वापत्तेः ।
एकदेशेन वृत्तौ सावयवत्वानुषक्तेः । सावयवेप्यपि वृत्तौ प्रकृतपर्यनु५ योगम्य तदवस्थत्वावतारात् । कार्यकारणान्तराले तस्योपलम्भप्रसंगाच्च । ताभ्यां तस्याभेदेऽपि कथमेकत्वं भिन्नाभ्यामभिन्नम्याभिन्नत्वविरोधात् । स्व .... .... .... .... .... .... देकपरमाणुमात्रं जगत्स्यात् । सकलजगत्स्वरूपो वा परमाणुरिति भेदाभेदैकान्तवादिनोरुपालम्भः ।
स्याद्वादिनस्तथानभ्युपगमात् । कार्यकारणभावस्य हि संबन्धभ्याबा१० धितप्रत्ययारूढस्य स्वसंबन्धिनोवृत्तिः कथंचित्तादात्म्यमेवानेकान्तवादि
नोऽपीति कथं संबन्धस्यैकत्वं न विरुध्यत इति चेत् । नानाकारतादात्म्ये ज्ञानस्यैकत्वं कुतो न विरुध्यते । तदशक्यविवेचनत्वादिति चेत् । तत एवान्यत्रापि कार्यकारणयोऽहिं द्रव्यरूपतयैकत्वात्कार्यकारणभाव
स्यैकत्वमुच्यते । न च तस्य शक्यविवेचनत्वं मृद्रव्य .... .... .... १५ .... .... .... रनेतुमशक्तेः । क्रमभुवोः पर्याययोरेकद्रव्यप्रत्यासत्तेरु
पादानोपादेयत्वम्य वचनात् । न चैवंविधः कार्यकारणभावः सिद्धान्तविरुद्धः । सहकारिकारणेन कार्यस्य कथं तत्स्यादकद्रव्यप्रत्यासत्तेरभावादिति चेत् । कालप्रत्यासत्तिविशेषात्तत्सिद्धिः। यदनन्तरं हि
यदवश्यं भवति तत्तस्य सहकारिकारणमितरत्कार्यमिति संनिहित२० देशस्येव दूरदेशस्यापि चक्षुषो रूपज्ञानोत्पत्ती सहकारित्वदर्श
नात् । संदंशकादेश्चासुवर्णस्वभावस्य सौवर्णकटकोत्पत्तौ । यदि पुनर्यावत्क्षेत्रं यद्यस्योत्पत्तौ सहकारि दृष्ट यथाभावं च तत्तावत्क्षेत्रं तथाभावमेव च सर्वत्रेति नियता व्याप्तिः स्यात्तदा नोक्तगतिः स्यात् । न चैवमिति । एतेन · संयोगि समवाय्यादि सर्वमेतेन चिन्तितम् । इत्याद्यपि प्रतिहतम् । कार्यकारणभावसिद्धौ संयोगिसमवाय्यादिकारणस्यापि सिद्धेः । यच्चोक्तम् — अस्तु वा कार्यकारण
"Aho Shrut Gyanam"