________________
परि ५ सु. ८ ]
स्याद्वादरत्नाकर सहितः
"
कथंचित्प्रत्यासत्तिर्विप्रकर्षश्च । सर्वथा तंदप्रतीतेस्तेन व्यवस्थितिः कथं संबन्धाभविकान्तं साधयेत् संबन्धसद्भावैकान्तवत् । न चापेक्षिकत्वात्संबन्धस्वभावो मिथ्याप्रतिभास: सूक्ष्मत्वादिवदसंबन्धस्वभावस्यापि तथानुषङ्गात् । न चासंबन्धस्वभावोऽनापेक्षिकः कंचिदर्थमपेक्ष्य कस्यचित्तव्यवस्थितेरन्यथानुपपतेः स्थूलत्वादिवत् । प्रत्यक्षबुद्धौ प्रतिभास - ५ मानोऽनापेक्षिक एवायं तत्पृष्ठभाविना तु विकल्पेनाध्यवसीयमाने । यथापेक्षिकस्तथा वास्तवो न भवतीति चेत् । संबन्धस्वभावे समानमेतत् । न हि स प्रत्यक्षे न प्रतिभासते । यतोऽनापेक्षिको न स्यात् । एतेन ' परापेक्षैव संबन्धस्तस्य द्विष्ठत्वात् ' इत्याद्यपि प्रत्याख्यातम् । असंबन्धेऽपि समानत्वात् । किं चैवंवादी सर्वथा सदसत्त्वाद्य - १० भावस्य परापेक्षाया विरोघमप्रतिपद्यमानः कथं तां प्रतिषेधेत् । प्रतिपद्यमानस्तु सुतरां प्रतिषेद्रुमसमर्थस्तस्याः कचित्सिद्धेरन्यथा विरोधायोगात् । कथं वा निराकुर्वन्नपि परापेक्षा सर्वत्रासंबन्धस्यानापेक्षिकत्वं प्रत्याचक्षीत न चेदुन्नतः । स्वलक्षणमेव संबन्धोऽनापेक्षिकः स्यान्न ततोऽन्यः स चेष्टो नाममात्रे विवादात् वस्तुन्यविवादादिति चेत् । १५ कः पुनः संबन्धमस्वलक्षणमाह । तस्यापि स्वेन रूपेण लक्ष्यमाणस्य स्वलक्षणत्वात् । यदपि ' संबन्ध: संबन्धिभ्यां भिन्नः स्यादभिन्नो वा ' इत्यादि न्यगादि तदपि स्याद्वादिमतानभिज्ञभाषितम् । स्याद्वादिमतं हि भेदाभेदैकान्तपराङ्मुखमिति न तद्दोषास्पदम् । एवं च 'वास्तव संबन्धाभावेऽपि तामेव कल्पनाम् ' इत्यादि, अनुपपन्नम् । २० क्रियाकारकादीनां संबन्धिनां तत्संबन्धस्य च वस्तुरूपस्य प्रतीत्यर्थं तदभिधायकानां प्रयोगप्रसिद्धेः । अन्यापोहस्य च प्रागेवापास्तस्वरूपत्वाच्छब्दार्थत्वमुपपन्नमेव । यच्वोक्तम् ' कार्यकारणभावस्तर्हि संबन्धो भविष्यति' इत्यादिकम् ।' भिन्ने का घटनाऽभिन्ने कार्यकार णतापि का इति कारिकाव्याख्यानं यावत्तदकार्यकारण- २५. भावेऽपि सर्वं समानम् । सोऽपि हि द्विष्टः कथमसहभाविनोः कार्य
.
?
"Aho Shrut Gyanam".
८२५