________________
८२३
परि. ५ स. ८ ] स्याद्वादरत्नाकरसहितः
८२३ पररसादिपर्यायाणामुपादानं न पुनरन्यनेति नियमस्तेषामेकद्रव्यतादात्म्यविरहे कथंचिदुपपन्नः । एकमुपादानम्, एका सामग्रीति द्वितीयः पक्षः सौगतानामसंभाव्य एव । नानाकार्यम्यैकोपादानत्वविरोधात् । यदि पुनरेक द्रव्यमनेककार्योपादानं भवेत्तदा सैवैकद्रव्यपर्यायप्रत्यासत्तिरायाता रसरूपयोः । क्षेत्रप्रत्यासत्तिर्यथा बलाकासलिलयोरेकस्यां भूमौ स्थितयोः। ५ संयुक्तसंयोगो हि ततो नान्यः प्रतिष्ठामियति । जन्यजनकभाव एव तयोः परस्परं प्रत्यासत्तिरिति चेत् । न । अन्यसरः समुद्भूतयोः परत्र सरसि बलाकाया निवाससंभवात् । नैका बलाका पूर्व सरः प्रविहाय सरोऽन्तरमवितिष्ठन्ती काचिदम्ति । प्रतिक्षणं तद्भेदादिति चेत् । न । बलाकाद्रव्यस्य तस्यैव प्रतीतर्बाधकाभावात्तदभ्रान्तत्वानुपपत्तेः । क्षितेः १० प्रतिप्रदेशं भेदादेकत्र प्रदेशे बलाकासलिलयोरनवस्थानान्नैकतत्क्षेत्रप्रत्यासत्तिरिति चेत् । न । क्षित्यवयविनस्तदाधारस्यैकम्य साधनात् । न चैकम्यावयविनो नानावयवव्यापिनः सकृदसंभवः । प्रतीतिसिद्धखाद्वेयाकारख्याप्येकज्ञानवत् । कालप्रत्यासत्तिर्यथा--- सहचरयोः सम्यग्दर्शनसम्यग्ज्ञानसामान्ययोः शरीरे जीवस्पर्शीवशेषयोर्वा । पूर्वोत्तरचर- १५ योर्भरणिकृत्तिकोः कृतिकारोहिण्योर्वा तयोः प्रत्यासत्यन्तरस्याव्यवस्थानात् । भावप्रत्यासत्तियथा- गोगवययोः केवलिसिद्धयोर्वा । तयोरेकतरम्य हि यो भावसंस्थानादिरनन्तज्ञानादिर्वा तादृक्तदन्यतरस्यापि सुप्रतीत इति न प्रत्यासत्त्यन्तरम् । कयोश्चिदनेकप्रत्यासत्तिसंभवे वा न किंचिदनिष्टम् । प्रतिनियतोद्धृतेः सर्वपदार्थानां द्रव्यादि- २० प्रत्यासत्तिचतुष्टयव्यतिरेकेणानुपपद्यमानत्वेन प्रसिद्धेः सैव चतुर्विधा प्रत्यासत्तिः स्फुटः संबन्धो बाधकाभावादिति संबन्धाभावे व्यवतिष्ठते । यच्चोक्तम् 'निष्पन्नयोरनिष्पन्नयोा पारतन्त्र्यलक्षणसंबन्धः स्यात् ' इत्यादि । तदपि न तथ्यम् । कथांचेन्निप्पन्नयोस्तद्ङ्गीकारात् । पटो हि तन्तुद्रव्यरूपतया निप्पन्न एवान्वयिनो द्रव्यस्य २५ पटपरिणामोत्पत्तेः प्रागपि सत्त्वात् । स्वरूपेण त्वनिप्पन्नोऽसौ । तन्तु
"Aho Shrut Gyanam"