SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥४१॥ अष्टम पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिन|चरितम् । द्विषज्जयादिमूल्येन प्रीतास्तत्रापरेऽपि हि । खेचराः पत्तयोऽभूवन कुमारस्य महर्द्धयः ।। ५१२ ॥ तेऽदुर्निजनिजाः पुत्रीस्तस्मै स प्रत्यवोचत । परिणेष्याम्यमूरेतां परिणीय यशोमतीम् ।। ५१३ ।। मणिशेखरमुख्यास्ते गृहीत्वा स्वस्वकन्यकाः । शंखं सह यशोमत्या चंपायां निन्यिरे तदा ।। ५१४ ॥ जितारितिवृत्तान्तो वरं पुत्र्या सहागतम् । समावृतं खेचरेन्द्रैरभ्यगान्मुदितो भृशम् ॥ ५१५ ।। संभ्रमाच्छंखमाश्लिष्य पुर्यां प्रावेशयन्नृपः । पुत्र्या चोद्वाहयामास महोत्सवपुरःसरम् ।। ५१६ ।। विद्याधरसुतास्ताश्च तदा शंख उपायत । श्रीवासुपूज्यचैत्यानां यात्रां चक्रे च भक्तितः ।। ५१७ ॥ विसृज्य खेचरान् स्थित्वा तत्र चाहानि कत्यपि । यशोमत्यादिपत्नीभिः शंखोऽगाद्धस्तिनापुरे ।। ५१८ ।। च्युत्वारणात् सूरसोमावभूतामथ तस्य तु । यशोधरगुणधरावनुजौ पूर्वजन्मवत् ।। ५१९ ।। श्रीषेणराजाप्यन्येधुर्दत्वा शंखाय मेदिनीम् । गुणधरगणधरपादान्ते व्रतमाददे ॥ ५२० ॥ श्रीषेणः पालयामास दुस्तपं स यथा तपः । वसुंधरा तथा शंखः शंखोज्वलयशाश्चिरम् ।। ५२१ ॥ उत्पन्नकेवलोऽन्येधुः श्रीश्रीषेणो महामुनिः । विहरन्नाययौ तत्र सुरसान्निध्यशोभितः ।। ५२२ ॥ उपेत्य शंखभूपालस्तं ववन्देऽतिभक्तितः । संसारांभोधिनौदेश्यां देशनां च ततोऽश्रृणोत् ।। ५२३ ॥ देशनान्तेऽवदच्छंखो वेद्मि त्वच्छासनादहम् । भवे न कोऽपि कस्यापि संबंधी किं तु केवलः ।। ५२४ ॥ १ परिणीतवान् । २ दिनानि । ३ संसारसमुद्रे नाविकासमानाम् । पूर्वभवचरिते सप्तमः शंखभवः । ।।४१ ॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy