SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ अष्टम पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते ॥३४॥ सर्गः श्रीअरिष्टनेमिजिनचरितम् । श्रुत्वा वृत्तांतमेतं ते सम्यग्ज्ञातुमहं प्रभो । प्रेषितोऽद्यापि पितरौ न खेदयितुमर्हसि ।। ४२३ ॥ कुमारोऽप्यश्रुपूर्णाक्षः सगद्गदमभाषत । ईदृग्दुःखप्रदं पित्रोर्धिग्धिग्मामधमं सुतम् ।। ४२४ ।। जितशत्रुमथापृच्छ्य प्राचालीदपराजितः । आगाच्च भुवनभानुः सुताद्वययुतस्तदा ।। ४२५ ॥ अन्याश्च तेन पूर्वोढास्तत्रानिन्युः स्वनन्दनाः । राजानः सूरकान्तोऽपि तत्रागादभयार्जितः ।। ४२६ ।। प्रीतिमत्या तथान्याभिः पत्नीभिरपराजितः । भूचरैः खेचरैश्चापि राजभिः परिवारितः ॥ ४२७ ।। रोदसी छादयन सैन्यैर्भूचरैः खेचरैरपि । स्तोकैरपि दिनैरुत्कः प्राप सिंहपुरं पुरम् ।। ४२८ ॥ ॥युग्मम् ॥ हरिणंदी तमभ्येत्य लुठन्तमवनीतले । परिरभ्यांकमारोप्य मुर्च्यचुंबन्मुहुर्मुहुः ॥ ४२९ ॥ मातापि प्रणमंतं तं बाष्पायितविलोचना । पृष्ठे पस्पर्श पाणिभ्यां चुचुंब शिरसस्तले ॥४३० ।। पादान् श्वशुरयोर्नेमुः प्रीतिमत्यादयोऽपि ताः । स्नुषा विमलबोधेन नामंग्राहं प्रदर्शिताः ॥ ४३१ ॥ भूचरान खेचरांश्चाथ विससर्जापराजितः । पित्रोर्नेत्रोत्सवं कुर्वन् चास्थात् क्रीडन् यथासुखम् ।। ४३२ ॥ तौ मनोगतिचपलगती माहेन्द्रतश्च्युतौ । अभूतामनुजौ तस्य सूरः सोमश्च नामतः ॥ ४३३ ॥ अथान्यदा हरिणंदी राज्यं न्यस्यापराजिते । प्रवव्राज तपस्तप्त्वा प्रपेदे च परं पदम् ॥४३४ ।। पूर्वभवचरिते पञ्चमोऽपराजितभवः । ॥३४ ।। १ उत्सुकः ।२ पुत्रवध्वः । ३ नाम गृहीत्वा ।
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy