SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१७॥ अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । अन्वेष्य जामिमानेष्याम्यचिरादिति खेचरैः । तमाश्वास्य चित्रगतिरुत्तस्थे स्वसृशुद्धये ।। १९९ ।। कमलेन हृता सेति प्रवृत्तिमुपलभ्य सः । ययौ सर्वाभिसारेण नगरे शिवमंदिरे ।। २०० ।। कमलं तत्र कमलखंडं द्विप इव क्षणात् । लीलयोन्मूलयामास शूरः सूरनृपात्मजः ।। २०१ ॥ क्रुद्धः सुतपराभूत्यानंगसिंहोऽथ सिंहवत् । सिंहनादं विदधानो दधावे सह सेनया ।। २०२ ॥ विद्याबलात् सैन्यबलाद्दोर्बलाच्च तयोश्चिरम् । महान् रणः प्रववृते दारुणो धुसदामपि ।। २०३ ॥ अनंगो दुर्जयं ज्ञात्वा रिपुं जेतुमनाश्च तम् । देवतादत्तमस्मार्षीत् खड्गरत्नं क्रमागतम् ।। २०४ ।। ज्वालाशतदुरालोकं द्विषल्लोकान्तकोपमम् । कृपाणरत्नं तत्पाणावापपात क्षणादपि ।। २०५ ।। कृपाणपाणिः स प्रोचे रे रेऽपसर बालक । पुरतस्तिष्ठतश्छेत्स्ये शिरस्ते बिसकांडवत् ।। २०६ ।। ऊचे चित्रगतिश्चित्रमन्यादृगिव वीक्ष्यसे । बलेन लोहखंडस्य धिक् त्वां स्वबलगर्वितम् ।। २०७ ।। इत्युक्त्वा विद्यया ध्वान्तं विचक्रे तत्र सर्वतः । पुरःस्थमप्यपश्यन्तो द्विषोऽस्थुर्लिखिता इव ।। २०८ ।। अथाच्छिदच्चित्रगतिस्तं खड्गं तत्कराद्रुतम् । द्राक् सुमित्रस्य भगिनी जग्राह च जगाम च ।। २०९ ।। क्षणान्तरेण चानंगो जातालोको विलोकयन् । पाणौ कृपाणं नापश्यत्पुरस्तान्न च तं द्विषम् ।। २१० ।। क्षणं विषादं स प्राप स्मृत्वा च ज्ञानिनो वचः । मत्खड्गहर्ता जामाता भावीति मुमुदे च सः ।। २११ ।। १ भगिनीम् । २ देवानामपि । ३ शत्रुजनानां यमसदृशम् । | पूर्वभवचरिते तृतीयः चित्रगति विद्याधरभवः । ।। १७ ।।
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy