SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥३२७॥ दशमः सर्गः । इतश्च पांडवाः कृष्णप्रसादात् स्वपुरे स्थिताः । वारकेण प्रमुदिता द्रौपद्या सह रेमिरे ॥ १ ॥ द्रौपद्याश्चान्यदा वेश्मन्याययौ नारदो भ्रमन् । तया त्वविरतोऽसावित्यवज्ञाय न सत्कृतः ।। २ । भाविनी दुःखभागेषा कथं न्विति निचिन्तयन् । निर्ययौ तद्गृहात् क्रुद्धो विरुद्धो नारदो मुनिः ।। ३ ।। अत्र कृष्णभयात्तस्या अपश्यन्नप्रियावर्हम् । जगाम धातकीखंडभरते नारदस्ततः ॥ ४ ॥ तत्र चंपाजुषो विष्णोः कपिलाख्यस्य सेवकम् । पुर्यां सोऽमरकंकायां स्त्रीलोलं पद्ममभ्यगात् ।। ५ ।। स राजोत्थाय नीत्वान्तःपुरे स्वाः स्त्रीः प्रदर्शयन् । ऊचे नारदमीदृश्यो दृष्टाः किं क्वापि योषितः ॥ ६ ॥ सेत्स्यत्यर्थो ममानेनेत्यामृशन्नारदोऽवदत् । कूपमंडूकवद्राजन् किमेताभिः प्रमोदसे ॥ ७ ॥ जंबूद्वीपस्य भरते नगरे हस्तिनापुरे | पांडवानां महिष्यस्ति द्रौपदीति पदं श्रियाः ॥ ८ ॥ तस्याः पुरस्तादेता हि चेट्य एवाखिला अपि । इत्युदित्वा नारदर्षिरुत्पत्यागमदन्यतः ।। ९ ।। १ अप्रियकरम् । अष्टमं पर्व दशमः सर्गः श्रीअरिष्टनेमिजिन चरितम् । द्रौपदी हरणम् । ।। ३२७ ।।
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy