SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका अष्टमं पर्व नवमः पुरुषचरिते तत्तीर्थजन्मा कुष्मांडी स्वर्णाभा सिंहवाहना । आम्रखंबीपाशधरवामेतरभुजद्वया ।।३८५ ।। पुत्रांकुशधरवामकरयुग्माभवत्प्रभोः । अंबिकेत्यभिधानेन भर्तुःशासनदेवता ।। ३८६ ।। ताभ्यां सदाधिष्ठितसन्निधानो व्यतीत्य वर्षाशरदां च नेमिः । भद्रेभगामी जनभद्रकामी विहर्तुमन्यत्र ततश्चचाल ।। ३८७ ।। सर्गः ॥३२६॥ श्रीअरिष्टनेमिजिनचरितम् । श्रीनेमिनाथविहारः। इत्याचार्यश्रीहेमचंद्रसूरिविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्येऽष्टमे पर्वणि अरिष्टनेमिकुमारक्रीडादीक्षाकेवलज्ञानोत्पत्तिवर्णनो नाम नवमः सर्गः । ।।३२६ ॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy