________________
त्रिषष्टिशलाका
अष्टमं पर्व
नवमः
पुरुषचरिते
तत्तीर्थजन्मा कुष्मांडी स्वर्णाभा सिंहवाहना । आम्रखंबीपाशधरवामेतरभुजद्वया ।।३८५ ।। पुत्रांकुशधरवामकरयुग्माभवत्प्रभोः । अंबिकेत्यभिधानेन भर्तुःशासनदेवता ।। ३८६ ।।
ताभ्यां सदाधिष्ठितसन्निधानो व्यतीत्य वर्षाशरदां च नेमिः । भद्रेभगामी जनभद्रकामी विहर्तुमन्यत्र ततश्चचाल ।। ३८७ ।।
सर्गः
॥३२६॥
श्रीअरिष्टनेमिजिनचरितम् ।
श्रीनेमिनाथविहारः।
इत्याचार्यश्रीहेमचंद्रसूरिविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्येऽष्टमे पर्वणि अरिष्टनेमिकुमारक्रीडादीक्षाकेवलज्ञानोत्पत्तिवर्णनो
नाम नवमः सर्गः ।
।।३२६ ॥